SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Vol. II. 1996 Jain Education International छैन ऋषलनी देशवारीनां.... ऋषभकुंतल पंचविशंतिका ( शार्दूलविक्रीडित ) चञ्चत्पञ्चममुष्टिकुंतलततिः प्राचीपति प्रार्थनाऽ नुत्खाता तव राजति श्रवणयोः पार्श्वे युगादिप्रभो ! । स्नेहद्रोहसमिद्धमानहृदयध्यानप्रदीपोद्भवा सज्जेवाऽञ्जनमञ्जरी श्रुतियुगद्धार्थ्यां विनिर्गत्वरी ॥१॥ श्रीनाभेय ! भवान् नवाभ्युदयिनः श्रीधर्मभूमीपतेः प्रासादेऽभिनवोऽस्ति सर्वभुवनप्रीत्यै धृतः स्वस्तिकः ॥ स्कंधे तच्चिकुरच्छलादुभयतो दृग्दोषमोषक्षमा नीलीचर्चितचीरखंडयुगलीलोलेयमालोक्यते ॥२॥ गोस्वामिन्नसहाय एव वृषभ- स्कंध स्थलास्थायिनम् त्वं प्राग् यं बिभरांबभूविथ महाधुर्यो युगादौ स्थितः ॥ भारे राज्यरथस्य तत्र भरत स्कंधाऽर्पिते कुंतल व्याजादंसतटे तव व्रणकिणश्रेणिर्धुवं दृश्यते ॥३॥ प्रव्रज्यां प्रतिपन्न-वत्सल ! जगन्नाथ ! प्रपद्य त्वया किं त्यक्ताऽहमतीव विज्ञपयितुं संप्रेषिता पद्मया ॥ तद्गेहाम्बुरुहोपजीवनपरा स्वामिन् ! सुवाणिर्भवत्कर्णान्ते निभृता विभाति चिकुर व्याजेन भृंगावलिः ॥४॥ क्षेत्रे श्रीभरतेऽत्र तत्रसमये केनाप्यतीर्णं पुरा प्राक् संसारमहार्णवं प्रतरतः स्वामिँस्तव स्कंधयोः ॥ लग्ना शैवलवल्लरी ध्रुवमियं नीलाऽलकाऽलिच्छलात् पश्चात् तीर्णवतामियं यदजिताऽऽदीनां तु नो व्यज्यते ॥५॥ श्रीमन्नाभिनरेन्द्रपुत्र ! भवतो हन्मध्यभागे सदा शुद्धध्यानधनंजयस्य दहतः कर्मदुमाणां वनम् ॥ प्रोन्मीलत्कुटिलाऽलकाऽऽवलि - लता व्याजेन निर्जग्मुषी रेजे ध्यामलधूमधोरणिरियं श्रोत्रद्वयद्वारतः ॥६॥ क्षीयेऽहं बहिरंगवायुपटलेनाऽपि त्वया नु प्रभो । यस्याभ्यंतरवायुरप्यनुचरो योगायितं जन्मनः ॥ तन्मे वायुजयं वदेति जलदः प्रष्टुं कचच्छद्मना कर्णान्ते स्थितवान् परोपकरणक्रीडासनीडस्तव ॥७॥ स्वामिन् यद् भवता व्रतं कलयिता सामायिकास्त्रोज्जितैः रागद्वेषमहाभटद्वयपराभूतिः समासूत्र्यते तेनेयं मरूदेवि-संभव ! तव स्कंधोपरिष्टात् कचश्रेणी संतनुते प्रशस्ति युगली सख्यं मषीवर्णभाक् ॥८॥ For Private Personal Use Only ૨૯ www.jainelibrary.org
SR No.522702
Book TitleNirgrantha-2
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1996
Total Pages326
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy