________________
દ
પ્રદ્યુમ્નવિજય ગણિ
Jain Education International
(अंतिम प्रार्थना - )
प्रेष्योऽस्मि दासोऽस्मि च किंकरोऽस्मि, त्वत्सेवकानामपि सेवकोऽस्मि । याचेऽहमित्येव न किञ्चिदन्यत् कृपाकटाक्षेन विलोकनीयः ॥ ८० ॥
श्री भानुचन्द्र वरवाचक चक्रवर्ती, स्वच्छाशयः सुविहितोऽपिहिपापभीरु । आत्मीयदुश्चरितकीर्तन चारुदंभादालोचनामिति चकार विचारचञ्चुः ॥ ८१ ॥ ( पाठान्तरम् = )
श्री भानुचन्द्र वरवाचक चक्रवर्ती, स्वच्छाशयोऽपिहि जिनाधिपतेः पुरस्ताद् । आत्मीयदुश्चरितकीर्तन चारुदंभादालोचनां विहितवान् विधिवद् विधिज्ञः ॥८२॥
इति पादशाह श्री अकब्बर जल्लालदीन श्री सूर्यसहस्र नामाध्यापक श्री शत्रुञ्जय तीर्थकर विमोचन, गोवध निवर्तनाद्यनेक सुकृत निर्मापक महोपाध्याय श्री भानुचन्द्र गणि विरचितं स्वप्रमादा चरणालोचना गर्भितं श्री नाभेयजिनविज्ञप्तिरूपं स्तवनं समाप्तमिति ॥
संवत् १७१७ वर्षे मागशिर वदि ७ शुक्रे महोपाध्याय ५ श्चीं सिद्धिचन्द्र गणिभि: शोधितम् ॥
For Private
Nirgrantha
Personal Use Only
www.jainelibrary.org