SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Vol. I-1995 મહોપાધ્યાય શ્રીભાનુચનગણિ.. निरत्ययं ये भवदंघ्रियुग्मं भक्त्या भजन्ते भुवि जन्मभाजः । हर्षान पर पूत देह देशास्तेषां प्रभो जीवितमेव धन्यम् ॥६५॥ अहं त्वदीयं शरणं प्रपद्य शरण्य ! ते संनिधिमागतोऽस्मि । सीदन्तमुग्रव्यसनाब्धिमग्नं मां रक्ष वीक्षात्मपदे विलग्नम् ॥६६।। जानाम्यहं नाथ! कदापि पूर्व, त्वनाम मन्त्रो न मया श्रुतोऽस्ति। त्वन्नाममन्त्र श्रवणे त्ववश्यं, विपद् भुजङ्गी न समीपमेति ॥६७|| दर्शच दर्शच मनो मदीयं संसार हल्लीसकमीयुष श्रमम् । विश्रम्यतां तच्चलने त्वदीये जम्बूमुनावेव यथाऽपवर्गः ॥१८॥ पापेन पीनं सुकृतेन हीनं दुरात्मनीनं कुपथाध्वनीनम् । दोषाब्धिमीनं च सदैव दीनं पुनीहि मां चेत् पतितान् पुनासि ॥६९॥ दृष्टोऽसि पूर्वं बहुशस्तुतोऽसि, पाटीर कल्कादिभिरर्चितोऽसि । परं मया पापधिया कदापि, न भक्तिपूर्वं विधृतोऽसि चित्ते ॥७०॥ जातोऽस्मि सर्वत्र जिनेश तस्मा, दहं जनानां परिहास धाम । कृता: समग्रा अपि सत् क्रिया यन्न भावशून्या सफलीभवन्ति ।।।७१॥ भवाम्बुधौ मां पतितं निरीक्ष्य, दयां विधायोद्धर किं विलम्बसे। जगत्त्रयाधार जिनेश यस्मान्न त्वां विना कोऽपि हि कर्णधारः ॥७२॥ मया विमूढेन भवान्तरेऽपि, न चर्चितं यद् भवदति युग्मम् । जिनेश ! तेनैव पराभवानां, महं विधात्रा विहितोऽस्मि पात्रम् ।।७३|| संभाव्यते नैव कृतं पुरापि, पुण्यं मया क्वाप्यधमेन नूनम् । इहापि चेत्तन्न पुन: करिष्ये, हतोऽस्मि हा हा विधिनाऽ हमेव ॥७॥ लोकत्रयी लोकहितानुबन्धिनं, जगद् गुरुं जाग्रदशेषवैभवम् । ध्यायन्ति ये त्वां मनसाऽपिदुःस्थिता, भवन्ति तेऽत्रैव महर्द्धयो जनाः ॥७५।। संसार मध्यस्थमपि प्रभो त्वां, संसारमुक्तं प्रवदन्ति सन्तः । स्थाने विषान्तर्निहितोऽपियन्मणि, विषेन मुक्त: प्रतिपाद्यते जनैः ॥७६॥ ये त्वद् गुणव्रात पयोधिमीना, स्त्वदीय वाचामृतपानपीनाः । त्वदुक्त सिद्धान्त पथाध्वनीना, स्त्वद्वका वीक्षा विषये नवीना: ॥७७|| त्वत्पाद पङ्केरुह एव लीना, स्वदीय सेवा विहितात्मनीना: । भवन्ति ते जन्मजराविहीना संसारचक्रेन कदापि दीना: ॥७८॥ इत्थं त्वदग्रे जिन! ये स्वरूप-मात्मीय मावेद्य कृतात्मगरे । ते स्वर्गसौख्यान्यचिरेण भुक्त्वा भव्या महानन्द पदं लभन्ते ॥७९॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy