________________
Vol. I-1995
पभोपसू५२७५...
देव त्वद्वदनावलोकनयनप्रोद्भदहर्षाश्रुभिः । सिक्तो मे हृदयालवालवलये पुण्यैः पुराणैः पुरा । न्युप्तस्त्वन्नमने मदोरथतरः सोऽयं तु रोमोद्गमैर्जातांकुर इव क्षणेन फलितः श्रेयः फलेदद्भुतम् ॥३॥ पूर्णाः अद्य मनोरथा: शुभकथा जाता: प्रथा सर्वथा दत्तो दुःखजलांजलि: कलिमल: काले कलौ क्षालितः। तीर्णोयं भवसागर: शिवपुरी दूरेणयस्मान्नगानागात्कस्यचनपि पूर्वमपि हि स्वामिन्भवद्दर्शनात् ॥४॥ मुक्तं यत्स्वगृहं ग्रहः स हि महामोहस्यमुक्तो महा(नध्वाक्तामि यादेष) दुस्तरतरः प्राप्तः स मार्गः शिवः । आरूढं विमलाचलं यदिह तत् प्रोच्चैर्गुणस्थानक दृष्टं त्वत्पदपङ्कजं च परमानंदं पदं तन्मया ॥५॥ साक्षाद्रक्षितदक्षताहितमतिर्यक्षः कपर्दीभवत् पादाम्बोजमधुव्रत: प्रतिपदं जायात् स शत्रुञ्जये। यस्त्वन्नामनिकामसादरमते: संघस्य यात्राक्षणे मार्गे दुर्गसरित्सचौरचरटारण्येपि साहायकृत् ॥६॥ आदौ श्रीमरुदेवि-शांति-ऋषभ-श्रेयांस-चैत्यं ततो नेमि-वीरजिनं प्रणम्य ऋषभं स्वर्गाधिरोहे स्थितम् । पार्श्व नौमि तमिन्द्रमण्डपगतं श्रीसुव्रतं रैवतं वीरं सत्यपुरेश्वरं विरचितं श्रीवस्तुपालेन च ।।७।। भक्त्य स्तौमि विदेहमण्डनजिनान् सीमंधराद्यानपि श्रीनन्दीश्वरमत्र चित्रजननं चाष्टापदं पाण्डवान् । कोटाकोटि-जिनानथो विहरतो वंदे प्रभोः पादुकान् नानालेप्यमयान् कृतान् जिनवरानत्र त्रयोविंशति ॥८॥ वामं भ्राममकामकामविलसन् सत्पुण्डरीकादितस्त्रस्तोऽहं भवकानने मुनिमन: सत्पुण्डरीकांशुभत् । त्वामेकं शरणं करोमि भगवन् श्रीपुण्डरीकान्वितं भक्त्या सेवककल्पपादप विभोः श्रीपुण्डरीकाचले ।।९।।
(उपजाति) संवत्सरे सरस-लोचन-लोक-चन्द्रे चैत्येषु चैत्र बहुलाष्टमीवासरे च । सानंदमादिजिनमत्र विधाय यात्रामानन्दसूरिगुरु-शिष्यलवः स्तवीति ॥१०॥
॥ इति श्रीशत्रञ्जयचैत्य परिपाटीस्तोत्रम् श्री अमरप्रभसूरिकृतम् ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org