SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अहिंसा का महत्त्व 115 ५. अहिंसा परमो धर्मः । महाभारत, अनुशासन पर्व० अ० ११६, श्लो० २८ । ६. यथा नागपदेऽन्यानि पदानि पदगामिनाम् । - सर्वाण्येवापि धीयन्ते पदजातानि कौञ्जरे ॥ १८ एवं सर्वमहिंसाया धर्मार्थमपि धीयते । ७. सब्वे पाणा, सव्वे भूया......न उद्ववेयव्वा । एस धम्मे सुद्धे, नियए सासए । आचा रांग ४-१-१२५ । ८. अहिंसा गहणे पंच महत्वयाणि गहियाणि भवंति । संजभो पुण तीसे चेव अहिसाए उवज्जेहं वहइ, सपुण्णाय अहिंसाय संजमो वि तस्स वहइ । दशवकालिक चूणि, प्रथम अध्ययन । ९. सव्वे पाणा पियाउआ, सुहसाया, दुक्खपडिकूला, अघियवहा, सत्वेसि जीवियं पिय ॥ आचाराग १-२॥३-७॥ १०. सव्वभूयप्पभूठास्स, सम्मं भूयाइं पासओ । विहिआवस्स दंतस्स, पाव कम्मं न बंधइ ॥ दशवै० ४।९। ११. जगनिस्सिएहिं भू हिं, तसनाभेहिं थावरेहि च । नो तेसिमारये दंडं, मणसा, वयसा, कायसा चैव ॥ उत्तराध्ययन अ०८।१० १२. अहिंसा को सम्भावनाएँ, डॉ. सागरमल जैन । १३. यस्मात् सकषाय-पृ० १५ सन् हन्त्यात्मा प्रथममात्मनात्मानम् । . पश्चाज्जायते न वा हिंसा प्राण्यन्तराणां तु ॥ ४७ ॥ पुरुषार्थ सिद्धयुपाय । अमृतचन्द्र १४. डा० सागरमल जैन जैन, बौद्ध और गीता के आचार दर्शनों का तुलनात्मक अध्ययन, भा० १-पृ० १७४ । १५. प्रश्नव्याकरण सूत्र० १-२ । १६. जयं चरे जयं चिढ़े, जयमासे जयं सये । जयं भुंजतो, भासंतो, पाव कम्मं न बंधइ ॥ दश० ४-८ । १७. खामेमि सव्व जीवे, सव्वे जीवा खमंनु मे । मित्तीमे सव्वभूएसु, वेरं मज्झ न केणइ ॥ ४९ ।। पंचप्रतिक्रमण, वंदितुसूत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522605
Book TitleVaishali Institute Research Bulletin 6
Original Sutra AuthorN/A
AuthorL C Jain
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1988
Total Pages312
LanguageEnglish, Hindi
ClassificationMagazine, India_Vaishali Institute Research Bulletin, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy