SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 40 VAISHALI INSTITUTE RESEARCH BULLETIN No. 3 मकारहीना ' च (श्च) तथा नासिक्याश्च तथा नृप । रेफश्च सयवो राजन् संयोगे नास्ति कर्हिचित् ॥२॥ ऐकारश्च तथौकार: पदमध्ये महाबल । दव* दृढ(डग)योगे (ड) कारोऽत्र दवायोगे तथैव च ॥३॥ गय योगे यकारोऽत्र लोपमायाति नित्यदा । षण' युक्तौ पृथक्कृत्वा विचक्षणैः ॥४॥ दमौ युक्तौ पृथक्कृत्वा दुमौ कार्यों पृथक्कृत्वा यणौ सणौ कायौं तथैव च । कार्यावसंशयम् ||५|| तनौ' युक्तौ ( तय) योगे (त) कारस्य चकारस्त्वभिधीयते । पदमध्योऽत्र वक्तव्यो हविवर्जितः ||६|| ककारः नकारस्य णकार: स्यात् क्षकारस्य ख इष्यते । (स्त ११) कारस्य त्थकारश्च ज्ञकारस्य ण एव च ॥७॥ क्वचि २ (ख) कारश्व (स्य) तथा (थ) कारस्य तथा क्वचित् । ( 3 ) कारस्य तु वक्तव्य : १* ( भ१५ ) कारस्य ह इष्यते ॥८॥ ( स ) कारस्य छकार ( स्स्याच्च) कारे हल् च लुप्यते । युक्ते (ष्प १७) कारे तद्धीने" फकारोऽपि विधीयते ॥९॥ चतुर्थी नात्र विज्ञेया न च द्विवचनं क्वचित् । पदादौ यो गुरुः सोऽत्र लघुरेव विधीयते ॥ १० ॥ दिङ्मात्रमेतदुद्दिष्टं " मया प्रयोगादनुगन्तव्यो " विस्तरो देशेषु देशेषु पृथग्विभिन्नं न शक्यते लक्षणतस्तु वक्तुम् । लोकेषु यत्स्यादपभ्रष्ट" संज्ञं ज्ञेयं हि तद्देशविदोऽधिकारम् ॥ १२ ॥ ॥ इति श्री विष्णुधर्मोत्तरपुराणे मार्कण्डेयवज्रसम्वादे प्राकृतभाषालक्षणं नाम ॥७॥ प्राकृतलक्षणम् । ह्यतिविस्तरः ॥११॥ १. A मकारहीना V सकारहीना । २. C. सयवो A. B. V. शयवा । ४. A. B. C. V. दृढ़योगे । ३. A. V एकारश्च । ५. V. वकारोऽत्र A. B. C. दकारोऽत्र । ६. A. B. तः । ७. A. B. गय योगे शकारोऽत्र । ८. V. Dropss' 104 - C. D. I ९. V. Dropses' 105 - C. D. १०. ऋतयोगेदकारस्यात्तकारस्त्वभिधीयते, A. B. C. ऋतयोगे ऋकारस्य चकारस्त्वभिधीयते । ११. A. B. C. ११. V. तकारश्च थकारश्च ज्ञकारश्च B. C. तकारश्च । क्वचित् कारश्च तथा इकारश्च तथा क्वचित् V. क्वचित् क्वचित् तथा क्वचित् । १३. A. B. C. V. क्षकारस्य । १५. A. B. C. V. वोकारस्य । स्यात्तदा इकारश्च १४. V. वक्तव्यं । १६. A. B. C. V. चकारस्य छकारस्यात्यु१७. V. C. पकारे A. B. थकारे । १८. V. तद्धी हकारोऽपि । १९. Vद्विमात्रमेतदुद्दिष्टं मध्या । २०. VC. प्रयोगादनुकतं व्यो । २१. A. B. C. यत्स्यादपभ्रष्टसंज्ञं । कारे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.522603
Book TitleVaishali Institute Research Bulletin 3
Original Sutra AuthorN/A
AuthorR P Poddar
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1982
Total Pages294
LanguageEnglish, Hindi
ClassificationMagazine, India_Vaishali Institute Research Bulletin, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy