SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 70 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 2 "Svakāsādhāranalakaṣaṇāparityāgena rapalakṣaṇaparihāreņa dravati droşyatyaduravat tāṁstān Ibid., Vol. 15, p. 33. dravyalakṣanam" paryāyāniti dravyaṁ”, samavāyikaranamiti 38. "Kriyagunavat Vaiseşika, 1. 1. 15. 39. Prthivyapitejo vāyurākāśam kālo digatmā mana its dravyam" Ibid. 1. 1. 5. dravyāntarāsādhā 40. "Gupāpamāsao davvam, egadavvassiya guņa lakkhapaṁ pajjaväpaṁ tu, ubhao assiyabhave/" Uttaradhyayana, 28. 6. ff. 41. Mahabhaşya of Patanjali, vide Pramanamimamsa, ed. by Pandit Sukhalalji Sanghavi, p. 55, Advanced Studies in Indian Logic and Metaphysics, p. 113. 42. Vyasa's Yogabhaşya. 3. 13. 43. "Vardhamanakabhange rucakah kriyate yada/ Tadā purva arthinaḥ śokaapritiścapyuttară arthinaḥ// (21) Hemarthinastu mādhyasthaṁ tasmādvastu trayātmakam/ Notpadasthitibhangānāmabhāve syānmatitrayam// Slo 21-22, Vanavada, Ślokavārtika, p. 619. ca 44. "Etena bhūtendriyeşu dharmadharmibhedat trividhaḥ paripāmo veditavyaḥ, paramarthatastveka evam pariņāmaḥ, dharmisvarupamātro hi dharmaḥ, dharmivikriyaivaiṣā dharmadvārā prapañcayate iti/tatra dharmasya dharmiņi varttamanasyaivādhvasvatitānāgatavarttamaneṣu bhāvānyathatvaṁ bhavati na dravyanyathatvaṁ, yathā suvarņa. bhajanasya bhittvā anyathākriyamānasya bhāvānyathātvam bhavati na suvarṇānyathatvamiti", Jain Education International Vyasa's Yogabhaşya”, 3. 13. 45. Mahabhasya, 4. 1. 3. 46. Ibid., 5. 1.119. 47. "Yasya gunantareṣvapi pradurbhavatsu tattvam na Vihanyate tad dravyam". Ibid., 5. 1. 119. 48. "Vidyamānam dravyam", Abhidharmakosa, IX. 49. "Svalakṣaṇato vidyamanaṁ dravyam", Ibid., comm. of Yasomitra, cf. Soul theory, p. 943, Vide The Central Conception of Buddhism, p. 22. 50. "Svalakṣaṇadhāraṇād dharmaḥ, Yaśomitra, ad Abh. k. i. 3, vide The Central Conception of Buddhism p. 32. 51. Abhidharmadipa, p. 90, Dr. Padmanabha Jaini. 52. "Gupaparyayavad dravyam", .TS, ch. V. 37. 53. "Sad-dravyalakṣaṇam", Sarvarthasiddhi, Ch. V. 29, p. 300; See also Rajavārtika and Slokavartika, Ch. V. 29. For Private & Personal Use Only www.jainelibrary.org
SR No.522602
Book TitleVaishali Institute Research Bulletin 2
Original Sutra AuthorN/A
AuthorG C Chaudhary
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1974
Total Pages342
LanguageEnglish, Hindi
ClassificationMagazine, India_Vaishali Institute Research Bulletin, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy