________________
-
શ્રી સિદ્ધચક તેત્રમ
૨૩૩ ॥ राग-देवसुंदरीहिं पायवंदिआहिं० ॥ तित्थनाहदेवा जम्मि भइसेवा। चत्तभामिणीपसंगदव्वमोहणा सग्गुरू विणट्ठखेवा । वायणाइसंगई पणट्ठाकामणे चेव । पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ।। नारायओ ॥२८
॥श्रीज्ञानपद स्तवनम् ॥
॥ राग-तमहं जिणचंदं०॥ सययं पणमेअं। रअहं वरनाणं ॥ सुहतत्तविवोहं । विहिणा समरामि ॥ नंदिअयं ॥२९॥
॥ राग-थुअवंदिअस्सारिसिगणदेवगणेहिं ॥ विसआवहारं विणयविवेगवियारं । भक्खेयरसारं समयं दुहपसंगे। कजऽवकजविवेयपयासं । नासियमोहतमाइविलासं ॥ दसणसंजमगं वर मुत्तं । पणममि पइदिण मुत्तमनाणं ॥ भासुरयं ॥३०॥
॥ श्रीचारित्रपद स्तवनम् ॥
॥राग-वंससद्दतंतितालमेलिए० ॥ संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकंतिकित्तिसत्तिए । गयकसायभेयकायरक्खणे महव्वयाइसाहणड्डे । समिहसोहिए तिगुत्तिमंडिए णिसिद्धरत्तिभुत्तिसेवणे अ । जम्मि अट्ट सिट्ठा सग्गुणा पणट्टकामभोगसेवा । भामिणीसुयाइकारणोहुप्पण्णप्पतिव्वदुक्खणासगे णिवाणई । ण भोयणाइचिंतणा निअप्पसाहणा॥ पसम्मसुक्खलाहमाणपूयणा धरेमि तं पसत्थमोय ॥ नारायओ॥३१॥