________________
જૈન ધર્મ વિકાસ,
॥श्री कल्याणकरणस्तोत्रम् ॥
कर्ता-श्रीविजयपनसूरीश्वरजी महाराज.. लोउत्तरलायण्णं-वंदित्ता पुजदेवगुरुणेमि । कल्लाणकरणथुत्तं-रएमि बहुमाणभत्तीए ॥१॥ जियचकिचक्कभाव-सिद्धियसिरि सिद्मचकमुल्लासा । कुणउ खयं दुरियाणं-जिणसासणभावियजणाणं ॥२॥ वियसियकमलदलस्सं-परिचत्तविहाव मुत्तमाणंदं । सिरिकेसरियाणाहं-पणमंतु पफुल्लहियएणं ॥३॥ कम्मक्खयाइजोगे-दक्खं सिद्धायलं महातित्थं । . तत्थ ठिओ णाभेओ-वसउ सया मज्झ चित्तम्मि ॥४॥ पयडियपरमपयत्थं-गणहरसिरिपुंडरीय मत्तपहुं। पणमंताणंनियमा-पेच्छइ न मुहंपि दारिदं ॥५॥ झाणंतरिए समए-केवलनाणं च जेण लघूर्ण । सह कोडीह मुणीणं-सरेमि सिद्धं कयंवं तं ॥६॥ भरहासा जत्थं-गया-सग्गं झाणाउ आइदेवस्स । मरुदेवीसुयपायं-वंदे तं हत्थिगिरितित्थं ॥७॥ कलियालेऽवि पहावो-अणग्गलो जस्स दिसए तम्हा से सचदेवसुमई-कल्लाणं कुणड़ सध्वेसि ॥८॥ चउभावणावियारो-विप्फुरइ विलोइऊण पहुवीरं । नयरीइ महुमईए-विजयउ जीवंतसामीपह ॥९॥ तियसिंदनरिंदचं-कप्पलयम्भहियपुण्णमाहप्पं । सिरिसंखेसरपासं-धण्णा झाअंति रंगाओ ॥१०॥ वियडामयप्पणासं-संदेसिय मुक्खमग्गपरमत्थं । थंभणपासजिणिंद-थुणंतु पावंतु सिद्धिसुहं ॥११॥ सिरिसेरीसापासो-सेरीसामंडणो महियमोहो। . भव्वजियाणं होजा-वंछियदाणिककप्पयरू ॥१२॥ वंदे जिणबिंबाई-दुहा कसायग्गिमेहसरिसाई। भवजलहिपवहणाई-गामाइठियाइ तित्थाई ॥१३॥
(अपूर्ण