________________
70
अपभ्रंश भारती 21
पुणुपवित्तुविपावपणासणु । अट्ठकम्मपयजीहिविणासणु । पुणुकुम्वरियहिंरुउअवलोइवि । थिउणरिंदुहिट्ठामहुजोइवि ।
चिंतइनरवरइकण्णसलक्खण। कवणहोदिज्जइएहवियक्खण ।
एमभणेविणुकन्नबुलावइ ।
जेमपुत्तितुवजेट्ठिहिंइछिउ ।
मग्गहिंवरुजोतुवमणिभावइ ।
वरुगणिहउसुरसुंदरिवंछिउ ।
किंपिनवोल्लइमउणें अछइ । भणइताउसुइकाइणियछ ।
परिणिपुत्तिजोफु रइसंयवरि ।
दीसंहिदेविरुवधवलंवर । णिसुणेविणुसुंदरियचत्तक्किय । दिक्खिरेविअहमुहकरिथक्किय ।
घत्ता
मणिकंपइपुणुजंपई । कुलउन्नउजंजुत्तउ । ताभणइकुमरिभोणिसुणिताय । जाकण्णहोइमाबप्पजाय । कुलउत्तिहिवप्पकिएहुमग्गु । आणइइंछिउवेसाभु अंगु । जहिंजणणुविपाइपक्खालिदेइ । परिवारकुंडवहोमंत्तुले । जणपंचवइसिरोपहिविवाहु । जसुदेहिवप्पइमसोजिणाहु । मावप्पुभाइपरिणऊकरेइ ।
णियकम्मुताह अग्गइं सरेइ ।
धीयहं सुहागुचारहडिपुत्त । दुहवहवको करइकंत । णिसुणहितायजिणागमिअक्खिऊ । कम्मसुहासुहसबहंअक्खिऊ। एमभणेंचितिगुत्तिमुणीसरु । कम्मेरंकु विकम्में ईसरु । णियकम्मेंजुणिलाडहलिहियऊ। सोकेमेट्टइजोविहिंविहियऊ। एयहंवयणहंमाकरिविप्प | सोहोइजुलिहियउकम्मिवप्प । इयणिसुणेविणुकोपिउणिवई । देक्खेविउकम्मुइहिंतणउमई ।
घत्ता
ताउचएविणिरुत्तउ । देमिअज्जुपडिउत्तरु।।8।।
ताणरवइकुद्धउ । भणइविरुद्धउ। जाहुदेविणियगेहहो । सागयवरगामिणि। जणमणरामिणि । गयसरंतिजिणदेवहु ।।9।। तापहुणियमणिरोसुवहंतउ । वाहियालिलहुचलिउतुरंतउ । हयगयवाहणसिवियाजाणहिं । आयवत्तसिग्गिरिअप्पमाणहिं।