SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ : ३-४] भद्रावती तीर्थ (Miss ) प्रतिभा-24- [१७ नं. १५॥ सं० १७१० शा. १५७५ xxxx जेष्ठशुदि ७xxxxx भीनमालपत्तन प्रतिष्ठितं बिंब........... नं. १६ : ॥ सं० *इलाही १६५९ वैशाख वदि ६ गुरौ मोढज्ञातौ वद्धशाखायां श्रीबरहानपूरवास्तव्य ठ० जशवंत xxxxxxxxxxxxxxxxxx तं प्रतिष्ठितं श्रीमत्तपागच्छे भट्टारक xxxxxxxxxxx। नं. १७ : संवत् १६९६ वर्षे माघमासे कृष्णपक्षे प्रतिपक्षयवाद्यां श्रीमंडपदुर्गे श्रीमन्नागप्रीयतपागच्छे श्रीपासचंदसूरि गुरुभ्यो नमः । श्रीजयचंदसूरिविजये साह तोता भा० खोखी सुतेन वनदेवार्थ xx लखी xxxx कारितं मा। पूजा । लखी। सं० सोमजी बिंबंए प्रतिष्टितं श्रीमालि जातौ ॥ तपागच्छे श्रीविजयदेवविजयसिंहसूरिभिः प्रतिष्ठितं ।। नं. १८:xx इलाही ४८ सं० १६५९ वर्षे वैशाख xxxxxxxxxx मंडन श्रीबरहान xxxxxxxxxxxxx श्रीशीतलनाथ xxxxxxxxx xxxx भट्टारक श्रीविजय xxxxxxxxxxx। ___नं. १९ : सं० १५०८ शाके १३७३ प्रवर्तमाने मासोत्तममासे माधवमासे शुक्लपक्षे ३ तिथौ भ्यौम्यवासरे xxxxx ...........। पार्श्वयक्ष : श्रीपार्श्वनाथजी अधिष्ठायक पार्श्वयक्ष ॥ सं. १९७६ वर्षे फाल्गुनमासे उज्वलपक्षे तृतीया रवौ तपागच्छाचार्यश्रीजयसूरिभिः प्रतिष्ठिता श्रीसंघेन प्रस्थापिता च भद्रावत्यां। पद्मावती : सं. १९७६ वर्षे फाल्गुनमासे शुक्लपक्षे तृतीया रवी श्रीतपागच्छाचार्य श्रीजयसूरिभिः प्रतिष्ठिता श्रीसंघेन स्था० । माणिभद्र : सं. १९७६ वर्षे फाल्गुनमासे उज्वलपक्षे तृतीयारविदिने श्रीमाणिभद्रमूर्ति तपागच्छाचार्यश्रीजयसूरिभिः प्रतिष्ठिता श्रीसंघेन भद्रावत्यां स्थापिता ।। चक्रेश्वरी : सं. १९७६ वर्षे फाल्गुनमासे उज्वलपक्षे तृतीयारवौ तपागच्छाचार्यश्रीजयसूरिभिः प्रतिष्ठिता श्रीचक्रेश्वर्या मूर्तिः श्रीसंघेन भद्रावत्यां प्रस्थापिता च । પંચધાતુ-પ્રતિમાના લેખે पंचतीर्थी-१ : सं० १४६५ वर्षे कार्तीव० ५ गुरु उसवालज्ञा० सा० उदसी भा० उत्तमदे सु० वणा भा० बी(वी)जलदे श्रेयसे श्रीपार्श्वनाथर्बिबं कारितं श्रीपल्लीगच्छे श्रीशांतिसूरिपट्टे श्रीसूरिभिः॥ • પ્રતિમા પરના ઈલાહી સંવતના ઉલ્લેખો મારા ખ્યાલમાં નથી, પણ ઉલ્લેખ તે ઘણાહશે જ, For Private And Personal Use Only
SR No.521741
Book TitleJain_Satyaprakash 1957 01
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1957
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy