SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૪૬ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી. જૈન સત્ય પ્રકાશ स्थूलिभद्र - गुणमालाचरित - महाकाव्य की प्रशस्ति यन्मे श्रीस्थूलभद्रस्य, गायतो गुणसंततिम् । योऽभूत् पुण्यभरस्तेन, सुखीभवन्त्वमी जनाः ॥ २९३ ॥ स्थूलभद्रं महर्षीन्द्र, गायतामिष्टसिद्धयः । भवन्तु भविनां भूयो, भावभक्तिमतां सताम् ॥ २९४ ॥ पूर्णाष्ट-रस- चन्द्राब्दे (१६८०), पौषतृतीयिका दिने । पुण्यार्के पूर्णोऽयं ग्रंथो, मया देवगुरुस्मृतेः ॥ २९५ ॥ संग्रामनगरे तस्मिन् जैनप्रासादसुन्दरे । " काशीवत् कारा ये यत्र, गङ्गेव निर्मला नदी ॥ २९६ ॥ यत्र दानादिधर्माणां भाति मूर्तिचतुष्टयी । चतुःप्रासादरूपेण, साक्षादक्षय सौख्यदा ॥ २९७ ॥ राज्ये श्रीजयसिंहस्य, मानसिंह [स्य ] संततेः । महाराजाधिराजाख्याश्रितः साहिशासनात् ॥ २९८ ॥ श्रीमत्पद्मप्रवेशस्य, प्रबन्धों श्री देवगुरु सल्लोकदयाधर्म प्रसादतः । सुखिनः सन्तु सर्वोपि जीवलोकनिवासिनः ॥ ३०० ॥ प्रासादासादनादयम् । बन्धुरः पूर्णो भवत्सङ्गममंगलः ॥ २९९ ॥ [वर्ष : २१ मेरुसागर भूशेषसूरचन्द्र कुलाचलाः । एवं यावत् जयन्त्यमी तावद्, ग्रंथोऽयं नंदताद् भुवि ॥ ३०१ ॥ श्रीस्थूलभद्रस्य, चरित्रवर्ण्यवर्णके । सूरचंद्रस्मृतेः सप्तदशः पूर्णोऽधिकारकः ॥ ३०२ ॥ इति श्रीबृहद्खरतरगच्छे श्रीजिनराजसूरिविजयिराज्ये श्री सागरसूरियौवराज्ये वा. श्री चारित्रोदय गणि शिष्य श्रीमत्पाठक श्रीवी र कलश गणिशिष्य वा. सूरचन्द्रविरचिते श्रीस्थूलभद्रस्य गुणमालानामनि चरिते वेश्याप्रतिबोधनश्राविका कारण श्रीगुरुपादमूल - समागतश्री स्थूलभद्रा ति प्रशंसना तिरुष्टसिंह गुहा वासि साधुवेश्यावास वर्षावासागमनरत्न कम्बलान य न तत्प्रतिबोधन स्थूलभद्रस्वर्गम तगुणमाला समर्थनवर्गतो नाम सप्तदशोऽधिकारः सम्पूर्णः । For Private And Personal Use Only # तत्संपूर्णो हि संपूर्णमिदं श्रीस्थूलभद्रस्य गुणमालानामनि चरितं । तच वाच्यमानानन्ददाय समस्तु ॥ ग्रन्थाम. सर्वाक्षरसंख्यया ३०९५ श्लोकाः । श्रीरस्तु.
SR No.521727
Book TitleJain_Satyaprakash 1955 11
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1955
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy