________________
Shri Mahavir Jain Aradhana Kendra
૪૬ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી. જૈન સત્ય પ્રકાશ
स्थूलिभद्र - गुणमालाचरित - महाकाव्य की प्रशस्ति यन्मे श्रीस्थूलभद्रस्य, गायतो गुणसंततिम् । योऽभूत् पुण्यभरस्तेन, सुखीभवन्त्वमी जनाः ॥ २९३ ॥ स्थूलभद्रं महर्षीन्द्र, गायतामिष्टसिद्धयः । भवन्तु भविनां भूयो, भावभक्तिमतां सताम् ॥ २९४ ॥ पूर्णाष्ट-रस- चन्द्राब्दे (१६८०), पौषतृतीयिका दिने । पुण्यार्के पूर्णोऽयं ग्रंथो, मया देवगुरुस्मृतेः ॥ २९५ ॥ संग्रामनगरे तस्मिन् जैनप्रासादसुन्दरे ।
"
काशीवत् कारा ये यत्र, गङ्गेव निर्मला नदी ॥ २९६ ॥ यत्र दानादिधर्माणां भाति मूर्तिचतुष्टयी । चतुःप्रासादरूपेण, साक्षादक्षय सौख्यदा ॥ २९७ ॥ राज्ये श्रीजयसिंहस्य, मानसिंह [स्य ] संततेः । महाराजाधिराजाख्याश्रितः साहिशासनात् ॥ २९८ ॥
श्रीमत्पद्मप्रवेशस्य,
प्रबन्धों
श्री देवगुरु सल्लोकदयाधर्म प्रसादतः ।
सुखिनः सन्तु सर्वोपि जीवलोकनिवासिनः ॥ ३०० ॥
प्रासादासादनादयम् ।
बन्धुरः पूर्णो भवत्सङ्गममंगलः ॥ २९९ ॥
[वर्ष : २१
मेरुसागर भूशेषसूरचन्द्र कुलाचलाः ।
एवं
यावत् जयन्त्यमी तावद्, ग्रंथोऽयं नंदताद् भुवि ॥ ३०१ ॥ श्रीस्थूलभद्रस्य, चरित्रवर्ण्यवर्णके । सूरचंद्रस्मृतेः सप्तदशः पूर्णोऽधिकारकः ॥ ३०२ ॥
इति श्रीबृहद्खरतरगच्छे श्रीजिनराजसूरिविजयिराज्ये श्री सागरसूरियौवराज्ये वा. श्री चारित्रोदय गणि शिष्य श्रीमत्पाठक श्रीवी र कलश गणिशिष्य वा. सूरचन्द्रविरचिते श्रीस्थूलभद्रस्य गुणमालानामनि चरिते वेश्याप्रतिबोधनश्राविका कारण श्रीगुरुपादमूल - समागतश्री स्थूलभद्रा ति प्रशंसना तिरुष्टसिंह गुहा वासि साधुवेश्यावास वर्षावासागमनरत्न कम्बलान य न तत्प्रतिबोधन स्थूलभद्रस्वर्गम तगुणमाला समर्थनवर्गतो नाम सप्तदशोऽधिकारः सम्पूर्णः ।
For Private And Personal Use Only
#
तत्संपूर्णो हि संपूर्णमिदं श्रीस्थूलभद्रस्य गुणमालानामनि चरितं । तच वाच्यमानानन्ददाय समस्तु ॥ ग्रन्थाम. सर्वाक्षरसंख्यया ३०९५ श्लोकाः । श्रीरस्तु.