________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४] શ્રી જેન સત્ય પ્રકાશ
[१ : १६ परमिणि-वाडूनाम्ना स्त्रीयुगलं मन्त्रिधनराजस्य । प्रथमोदरजौ सीहा-श्रीपतिपुत्रौ च बिख्यातौ ॥ १० ॥ कुलदीपको द्वावपि . राजमान्यौ सुदातृतालक्षणलक्षिताशयौ । गुणाकरौ द्वावपि संघनायको धनाङ्गजौ भूवलयेन नन्दताम् ॥ ११ ॥ खलचीवंशविभूषणसालेरल्लावदीनभूपस्य ।। विश्वासपात्रमनघं धनराजो मन्त्रनायको जीयात् ॥ १२ ॥ स द्रव्यतः प्रवरभावत आददे यः, सम्यक्त्वरत्नमतिदुर्लभमत्र वृत्तौ । शङ्कादिदोषरहितं धनदः स जीयात् , श्रीरत्नसिंहसुगुरोः पदपद्ममूले ॥ १३ ॥ अथ चश्रीचैत्रगणे
गणनातिगगुणगणैकनिधिरासीत् । श्रीरत्नाकरसूरिः यन्नाम्ना रत्नाकरातपागच्छः ॥ १४ ॥ श्रीवृद्धसालीयगणे भदन्ताः, श्रीजैत्रपूर्वास्तिलका बभूवुः । तत्पट्टपूर्वाचलचन्द्ररोचिः सूरिर्बभूवाथ श्रीरत्नसिंहा ॥ १५ ॥ तत्पट्टोदयशैलराजशिखरालंकारभूतावुभौ । सूरींद्रौ शशिभास्कराविव जगज्जैत्र प्र...." .......॥ १६ ॥
- સુભાષિત માયા મૂકી મન તણું, બોલ બોલ વિકિ મન વચનહિં નવિ અંતરું, તે નવિ વિહડઈ છેકિ.
જે જેહના ગુણ એલખઈ, તે તિહાં નેહ ફલીઈ દ્રષહ મંઉંવઈ કાગલી બોલી
કરાઈ ખાઈ
મિત્તરૂણ ઈમ જાણીઈ કાજ ગુણ મહીઅલિ વિશ્કેરવઈ હેઠા
કરડઈ કંકઈ
રોષ દોષ,
For Private And Personal Use Only