SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) श्रीचन्द्रप्रभप्रभुनी मूर्तिनो लेख संवत् १६६६ वर्षे पौषासिता षठ्यां भृगुवासरे लाडगोत्रे ब्रह्मशाखायां ऊकेशज्ञातीय वृद्धशाखीय देवपत्तनवास्तव्यं सा० रतनसी भार्या दीवाली सुत सा० विकिआ भार्या मनाई सुत सा० ओघवजीनाम्ना स्वश्रेयसे श्रीचन्द्रप्रभबिंब कारितं प्रतिष्ठितं श्रीतपागच्छे पातसाहि श्रीअकबरसुरत्राणप्रदत्तपुस्तकभंडागारदानषाणमासिकजंतुजाताभयदानप्रवर्तन जीजिआशत्रंजयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमान भट्टारकश्री......."भट्टार "सहस्रकिरणानुकारिभिः पातसाहि श्रीअकबरधराधिपतिसभाप्रभूतवादिवृंदजय साहिपार्श्व जास वृषभवृषभी महिषमहिषी चतीः अभयदान ...... सर्वतः प्रवर्द्धमान प्रधानयशोराशि""..."किल......र भट्टारक श्रीविजयसेनसूरिभिः । (१७) श्रीशान्तिनाथप्रभुनी मूर्तिनो लेख संवत् १६६६ वर्षे माघसित ६ गुरौ ऊकेशज्ञातीय वेलाकुलवास्तव्यं महीदेवजी(भा)र्याश्रः । जेग सुत पुंडरीः स्वश्रेयसे श्रीशान्तिनाथबिंबं का० प्रतिष्ठितं च श्री गच्छे पातसाहि अकबरसूरत्राणदत्तबहुभावभट्टारक श्रीहीरविजयसूरिपट्टप्रभाकरानुकारिभिः श्रीअकबरछत्रपति... परित.... ..."प्रा..'द श्रीधारिभिर्भट्टारकपरंपरा ४२६२ श्री ५ श्रीविजयसेनसूरिभिः । (१८) श्रीपार्श्वनाथप्रभुनी मूर्तिनो लेख संवत् १६६७ वर्षे माघमासे शुक्लपक्षे....."गुरौ ऊकेशज्ञातीयदेवपत्तनवास्तव्य रामदास भार्या ...."णदे सुत सा० जयवंत भार्या गंगादेनाम्ना स्वश्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं. .....पातसाहि श्रीअकबरसुरत्राणदत्तबहुमानभट्टारक श्रीहीरविजयसूरि ......"छत्रपति परि० त प्राप्त वादिवृंदजय......रि...............क...... श्रीविजयसेनसूरिभिः ।। (१९) श्रीचन्द्रप्रभस्वामिनी मूर्तिनो लेख__संवत् १६६७ वर्षे माघमासे शुक्लपक्षे.तिथौ गुरुवासरे ऊकेशज्ञातीयदेवपत्तनवास्तव्य सा० भावड भार्या० रन० सुत० सा० वीदणानाम्ना भार्या रंगादे सुत......"श्रीचन्द्रप्रभबिंब कारितं प्रतिष्ठितं च श्रीतपागच्छे पातसाहि अकबरसुरत्राण......"बहुमानभट्टारक श्रीहीरविजयसूरि ......"छत्रपति परि० त प्राप्त वादिवृंदजयवादधारिभिः भट्टारकप..."भट्टारक श्री ५ श्रीविजयसेनसूरिभिः ॥ विनती પૂ. આચાર્યાદિ મુનિવરો પિતાનાં ચતુર્માસ સ્થળાનાં સરનામાં જણાવે એવી विनाति छ. જે ભાઈ એનાં લવાજમ આ અને આગામી અકે પૂરાં થતાં હોય તેઓ તેમનીઓર્ડરથી રૂપિયા ત્રણ મોકલી આપે એવી વિનંતિ છે. For Private And Personal use only
SR No.521701
Book TitleJain_Satyaprakash 1953 08
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1953
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy