________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४]
શ્રી જૈન સત્ય પ્રકાશ [वर्ष १५ कंदप्पदप्पदलणस्स भद्दमिह थूलभद्दसामिस्स । कोसामणमत्तमहागइंदतिक्खंकुसस्स सया ॥ ४० ॥ सो जयउ वइरसामी सोहग्गनिही अ लीलगयगामी । अवगन्निअकुलकन्नो विसएसु परम्मुहो धन्नो ॥ ११॥ इअ पुवमुणिवराणं विसयविरत्ताण सुद्धचरिआणि । सुमरिज सलाहिज्जा जह कामतिसा उवसमेइ ॥ ४२ ॥ ताण नमो ताण नमो निच्च चिय पुरिससीहसुहडाणं । अच्छिपिच्छिरीओ जाण न हिअए खुडुक्कंति ॥ ४३ ॥ ते च्चिअ पुरिसा धन्ना बालत्तणयंमि गहिअसामन्ना । विसयाणं अवगासो जेहिं न दिन्नो दुहावासो ॥४४॥ मलमलिणजुन्नवत्थो कइआ हं धम्मझाणसुपसत्थो । विसएसु निप्पिवासो विहरिस्सं गच्छकयवासो ॥ ४५ ॥ कइआ विसयमहाजरपरमोसहचरणकरणपरिणामो। विहरिस्सं विसहंतो बावीसपरीसहे धीरो ।। ४६ ॥ कइआई विसयतिसा-पसमण सुस्समणवयणसिसिरजलं । धुंटिस्समेगचित्तो सुसमयखीरोअहिसमुत्थं ॥ १७ ॥ कइआ तवतणुअंगो विमुक्कसंगो विणिजिआणंगो। कयमोहसिन्नभंगो होहं सिवसुहविहिअरंगो ॥ १८ ॥ इस भावणासुमंत झायताणं विसुद्धचित्ताणं । न कुणइ कया वि छलणं विसयपिसाओ समत्थो वि ॥ १९ ॥ एवं जे गुणभूरिसूरिवयणं कामग्गिउल्हावणं ।
धम्मज्झाणवणस्स पुड्डिकरण मेहंबुतुल्लं घणं । चित्ते हंत धरति कम्मनियले वेरग्गदंडेण ते, भंजेऊण निरंतरं वरतरं भुजति मुखे सुहं ॥ ५० ॥
विसयनिन्दाकुलयं समत्तं ॥
૧.ધ–આ “વિષયનિન્દાફલક પાટણ સંઘવીના પાયાના તાડપત્રીય ભંડારની (ભડાનું. ' પત્ર ૯૧ થી ૯૩) પ્રતિ ઉપરથી ઉતારીને અહીં આપ્યું છે.
For Private And Personal Use Only