SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म ७1 શ્રી વરસતોત્રમ [१२७ कामं समोहमदमायसहायलोभ, हे वीर देव! कथमे रूपदे निहंसि । हुं नाम नागदमनी गरलं सकण्ठ-बन्धादिरोगमखिलं किमु नो निहन्ति ॥ १६ ॥ उद्दामधामसुरदानववासवादि-मन्दारदामपरिपूजितमादरेण । पादारविन्दमघतापनिवारणाय, के के विभो ! तव नरा न चिरं महन्ति ? ॥ १७ ॥ कङ्केल्लिपल्लवनदुन्दुभिचामराली-भामण्डलाऽऽतपनिवारगफुल्लपुञ्जम् . । सिंहासनं च वरभेरीस्वाभिरामं, नूनं मनो रमयते जिन! ते समाजे ॥१८॥ लोके न के हरिहरादिसुरा अनेके, जानामि सङ्गतगिरं हितदं भवन्तम् । किं नाऽवलोकयसि दीनमिमं भजन्तं, चिन्ताभरं किमपरं हर मे दयालो ! ॥१९ ॥ आखण्डलामरनराधिपवासुदेव-सम्पल्लतागहनपल्लवने पयोद ! । चामीकरच्छवितनो! मम वीरदेव!, संवेगसङ्गममसङ्गम ! मे विधेहि ॥२०॥ बाढं पराभवकर चिरकालरूढं, गूढ ममाऽमम ! पुराभवमन्तरायम् । दूरं निराकुरु गुरो! करुणानिवास!, किं नो फलाय सुरसालमरालसेवा? ॥२१॥ के के नरा न कलयन्ति कलाविलासं, भिन्दन्ति दन्तिनिवहं किमु नो सहेलम् ? । जानन्ति सूरिविसरा बलवन्तमन्त-रङ्गारिभङ्ग चणमङ्ग ! भवन्तमेव ॥२२॥ कल्लोललोलनविलोलतिमिङ्गलाली-सट्टभीममपि ते तत्र नामतोऽमी । गम्भीरतादुरवगाहजलावगाह-खिला नरा लघुतरं जलधि तरन्ति ॥२३॥ कण्ठीरवोरगमहोदरवारणाजी-राजीसमुत्थदरदारगबद्धकच्छम् । वीरं सुराजनरराजसमाजपूजा-सम्भारभाजनमुरीकरवाणि चित्ते ॥ २४ ॥ केलीरसो न हि न सा रमणीरिरसा, भूमण्डलं न च न वा कनकं समीहे। नो नाकसम्पदमथो नर सम्पदं वा, हे देव ! देहि मम ते सविधे निवासम् ॥२५॥ ॥ मालिनी ॥ विरम विरम कामाऽऽगामिलाभाय ग्रामा, अलमिह नहि रामा तानमानाभिरामाः । १४गुणिगणगणिनामा सिद्धिसंसिद्धिधामा, जयति परमधामा पारगो वीरनामा ॥२६॥ ॥ हरिणी ॥ चरणकरणोपेताचारं गमावलीसङ्गम, कुनयघटनाचिन्तापङ्केरुहालीषनागमम् । सदयजनताचित्तानीतोपकारसुरागम, विदितमहिमालोकालोकं महामि तवागमम् ॥२७॥ १२ सुरसालाः कल्पवृक्षास्तेषु मरालो महान् । १३ पक्षम् ॥ १४ गुणिनां गणो पस्य तादृशेन गणिना गणधरेन ममा सार्बम् । - For Private And Personal Use Only
SR No.521652
Book TitleJain_Satyaprakash 1949 04
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1949
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy