________________
Shri Mahavir Jain Aradhana Kendra
वर्ष १४
अंक
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ॐ अर्हम् ॥
अखिल भारतवर्षीय जैन श्वेताम्बर मूर्तिपूजक मुनिसम्मेलन संस्थापित श्री जैनधर्म सत्यप्रकाशक समितितुं मासिक मुखपत्र
श्री जैन सत्य प्रकाश
. जे शिंगभाईकी वाडी : धोकांटा रोड : अमदावाद (गुजरात ) विभ स. २००५ : वीरनि. स. २४७५ : ४. स. १७४८
चैत्र वृद्धि 3 : શુક્રવાર
૧૫મી એપ્રીલ
पण्डितश्रीकल्याणकुशलकृतं
श्रीवीरस्तोत्रम् |
संपूज्य मुनिमहाराज श्रीरमणिकविजयजी
॥ वसन्ततिलका ॥
॥ २ ॥
आनन्दमेदुरमहोदय बद्धललं, लीलावहीलितमदं गलिताबहीलम् । देवासुरावनतपादतलं गभीरं वीरं नये नवपथं विनयेन धीरम् ॥ १ ॥ नामाऽपि ते चिरनिकाचित पापपूग - माकन्दकन्दल निकन्दनकारिजापम् । नो सन्दि ननु भवन्तमलं नुवन्तो, नैके नरा अतुलसिद्धिभरं लभन्ते नूनं निरञ्जन ! चिरं जनरञ्जनाय का को कला न कलितोदरपूरणाय ? | एका न काऽपि कलिता भवतो भदन्त !, जायेत रञ्जनमरं जैनतातिरेकि देवी न कापि वरदा विमला [सु]मेधा, सिद्धान काचन कला न कलं दिकाऽपि । नोवा निण्घटना घटीबभूवा - ssरम्भे तथापि मम * साहसमेव मूलम् ॥ ४ ॥ कामं भवन्तु भुवने भव वीतरागा, नोरागता तव महामुनिंवन्दनीया । लोकोत्तराऽरुणसमानि भवन्ति किं वा, नानार्थैसूनि वसुंराजिविराजितानि ? ॥ ५ ॥
॥ ३ ॥
For Private And Personal Use Only
क्रमांक
१६३
x नवपथं स्तुतिविषयमित्यर्थः ॥
१ पापानां पूगः समूहः तल्लक्षणो माकन्दो वृक्षः, माकन्दशब्दस्याम्रवाचकत्वेऽपि " विशेषशन्दा अपि कचित् सामान्यवाचका भवन्ती"ति न्यायमाश्रित्य वृक्षमात्रवाचकत्वम्, अर्धः पद्मानि इत्यादिवत् । प्राकृतपक्षे पकारस्य यदि वत्वसंदेहस्तदा " अपकिलंताणं' ति प्रयोगोऽन्वेषणीयः, अत्राप्यार्षत्वसन्देहे 66 अप मायं अपमाय "मित्यादिस्तोत्रमन्वेषणीयम् । २ लोकोत्तरमित्यर्थः । शेषः ॥ ३ निघण्टुर्नाम सङग्रहः । ४ रत्नानि । ५ तेजः ।
स्तुतेरिति
#