________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
]
શ્રી જૈન સત્ય પ્રકાશ
[ वर्ष १४
(३) तथा समस्तवैय्यावृत्यकराणां सम्यग्दृष्टिसमस्तयक्षाम्बिकादिमूर्तिप्रभृतीनां गृहचैत्येषु वसति समानानां पूजा निषेधो न कार्यः ३ ।
(४) श्रीसंघप्रतिष्ठित श्रीआचार्यैस्तपोधनैश्च समं यथापर्यायं वन्दनकव्यवहारः करणीयः ४ ।
(५) स्वप्रतिबोधित श्रावकाणां समस्त गच्छीयाचार्यतपोधनानां पूजावंदनकदानादिनिर्षधो न कार्यः ५ ।
(६) राकापक्षीय-आंचलिक - त्रिस्तुतिकादिभिश्व सह वन्दनकव्यवहार - श्रुताध्ययनादि व्यवहारश्च न करणीयः ६ ।
(७) करणत्रयादिसमाचारि प्रतिपालनपुरस्सरं च कालिकारकालि ( क ) श्रुतमध्येतव्यम् ७ । (८) आवश्यक नियुक्ति - षट्जीवनिकायाध्ययनादि श्रतं न प्रकाश्यं, सिद्धान्तोद्वारगाथा श्रावकान्न पाठयितव्यः ८ ।
(९) द्वितीयवंदनकं च पादे पतितं न दातव्यम् ९ ॥
(१०) पाक्षिकं चतुर्दश्यामेव विधेयं न पूर्णिमायाम् १० ।
(११) पुण्यमतां समृद्धमतां सामर्थ्यानुमानेन वस्त्रान्नपानपात्रसाधारणदानददतां निंदा न कर्तव्या, प्रवृत्तिश्व कारयितव्या ११ ।
(१२) किं बहुना ? श्रीमदण हिल्लपाटकप्रतिष्ठितश्रमण संघस्याज्ञां मन्यमानैः सर्वैरपि आचार्यैस्तपोधनैश्च बहिरपि व्यवहरणीयं १२ ।
एनं श्रीसंघादेशं कुर्वाणा आचार्यास्तपोधना श्रीसंघस्यामिमता एव एनं च संघादेशमंगीकृत्य कुर्वाणानां आज्ञातिक्रमदोषवतां अमीषां श्रावकाच बाह्याः कर्तव्या । यदि पुनः संघादेशमंगीकृत्य कुर्वाणानां सन्मुखं कचिदाचार्या बहीवान्योक स्वकीयामवत्सर पोषयन् असहिष्णुताया एव किमपि विचारबाह्यं भणति च स संघेनावश्यं निषेध्यः शिक्षणीयश्च ।
अन्य मतानि – आचार्य श्रीदेव चंद्रसूरिमतं, श्रीजयचंद्रसूरिमतं, पं. कुलचन्द्रमतं । इहार्थे साक्षिण: -- श्रीजयसेन - श्रीमाणिक्यसूरिप्रभूतिसर्वे आचार्यास्तथा साक्षिण:श्रे. उ. आसपालदेव तथा साक्षिणः श्रीराणिक श्री गुणपालः साक्षिणो राणकः श्रीपाल इणसाक्षिणो जिनचंद्रप्रभृतिश्रावक तथा साक्षिणः । एतत् प्रतिबोधित श्रा. ठा. घणसो तथा राजा जाया ले आंबड |
•
अणुजाणावेऊणं बार वत्तिकयकम्मोपाय वडिउद्धिकयलजुअलं ।
मत्थए विन्नविईगीतकण्णचुण्णे एगंति खमणंति एक निकमणवग्गह ॥ १ ॥
For Private And Personal Use Only