________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( હાર્ડઝલના બીજા પાનાનું અનુર્મલાન ).
अट्टाई रुदाइ परिश्चयंति, धम्माई सुक्काई समायरंति । नवाई १४कम्माईन बंधयंति, पुविल्लयाई तवि १५झोसयंति ॥ १३ ॥ तेसिं नमो दुक्करकारयाणं, महव्वयादुद्धरधारयाणं । जिणागमे सुद्धपरूवगाणं, विसुद्धचरणे करणे रयाणं ॥१४॥
अहं पि पुन्धि गिहवासलीणो, सुसाहुधम्मे विमले न लीणो। इहि पुणो १७वयबलसत्तिहीणो, “चिढे जहा जलविरहंमि मीणो ॥ १५ ॥ जाणतओ भोगसुहे अणिच्चे, घारेअरे दुहभरिए २°अनिच्चे । न लग्गओ दुविहे धम्मकिच्चे, ठिओ अहं कुडकवाडविच्चे ॥१६॥ आसापिसाएण२१ धरेवि मुक्को, २२मणोरहो साहु मणमि चुक्को । कयावराहो२३ वि गिहे निलुक्को, २४चिट्टे जहा वानर डालचुक्को ।। १७ ॥ अइसकिलिट्रा विसया अणिटा, करंडए छूढभुयंगपुट्ठा । मोहंधयारेहि २५ झडत्ति दड्ढा, अम्हारिसा जग्गंता वि मुट्ठा ॥ १८॥ एएण मन्नामि अहं कयत्थो, जं पाविओ २ सिवपुरमग्गसत्थो । जिणिंदभणिओ धम्मो पसस्थो, संसारजलहीतरणे समत्थो ॥ १९ ॥ भत्तिभरो नामसिरो सया हं, विन्नत्तियं परमिट्टीण काहं । पत्थेमि २७वत्थु इह किंचि नाहं, भवे भवे दितु सुबोहिलाहै ॥२०॥ खमावणं सबजीवाण खमण, आलोयणाई चउसरणगमणं । अणसणं पच्चक्खाणकरणं, अंतमि मे हुज समाहिमरणं ।। २१ ।। जे भावणाए कुलयं पठति, एय सचित्ते परिभावयति । आणं जिणंदाण सया कुणंति, ते झत्ति निव्वाण सुहं लहंति ॥ २२॥
१४ पावाईन ते करिति प्र०। १५ सोसयंति प्र०। १६ इहं तु प्र० । १७० सत्थहीणो म०।१८ चिट्ट जहा प्र०।१९ घरोवरे प्र०, गडोवमे प्र०।२० निभिच्चे प्र०।२१ ०हिं घरेवि प्र०।२२ मणोरहा सो वि मणे विमुक्को प्र०।२३ राहु व्व गओ प्र० । २४ चिटुं जहा प्र०।२५ ०यातेहि प्र०।२६ ० पुरिगमणसत्थो प्र०।२७ वत्थं अइ किंपि नाहं प्र०।
આ ભાવનામુલક શ્રી હેમચંદ્રાચાર્ય જ્ઞાનમન્દિરની પ્રતિ ઉપરથી ઉતારીને અહીં આપ્યું છે. આ કુક્ષક ખૂબ જ અશુદ્ધ હતું આથી તેની લગભગ પાંચેક પ્રતિઓ મેળવી સંશોધન કર્યું છે, છતાં હજી સર્વાગશુદ્ધ થઈ શકયું નથી. આ મુલાકનાં નામે પ્રતિઓમાં નીચે મુજબ મળે છે
૧ નિશાવિરામકુલક, ૨ શ્રાવકકુલક, ૩ રવજીવાનુશાસનકુલ અને ૪ ભાવનાકુથ.
For Private And Personal use only