________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जिनप्रभमूरिकृतम् साधर्मिक वात्सल्यकुलकम् । सं०-पूज्य मुनिमहाराज श्रीकान्तिविजयजी साहम्मिय वच्छल्लं भणामि भवियाण भावणानि उणं । सम्म सण सोहिं जह विहियं परमपुरिसेहिं ॥ १ ॥ रायाहिरायमरहाइएहिं परमायरेण जह परमं । संपइनिवपमुद्देहिं साहम्मियवच्छल्लं विहियं ॥ २ ॥ साहम्मिय वच्छलंमि उज्जया उज्जया य सज्झाए । चरणकरणमि य तहा तित्थस्स पभावणाए य ॥ ३ ॥ महाणुभावेण गुणायरेणं वयरेण पुत्रि-सुयसायरेणं । सुयं सरंतेण जिणुत्तमाणं वच्छल्लयं तेण कथं तु जम्हा ॥ ४ ॥ तम्हा सव्वपयत्तणं जो नमुक्कारधारओ ।
सावओ सो वि ददुवो जहा परमबंधवो ॥ ५ ॥ विवायं कलहं चैव सव्वहा परिवज्जए । साहम्मिएहिं सद्धिं तु जओ सुत्ते 'वियाहियं ॥ ६ ॥ जो किर पहरइ साइंमियमि कोवेण दंसणमणमि । आसायणं च सो कुणइ निक्किवो लोगनाहाणं ॥ ७ ॥ सो अथ तं च सामत्थं तं विनाणं सउत्तमं । साहम्मियाण कज्जमि जं वैच्चेति सुसावया ॥ ८ ॥ अन्नन्नदेसाण समागयाणं अन्ननजाईए (इ) समुब्भवाणं । तिःथंकराणं वयणे ठियाणं साहम्मियाणं करणिज्जमेयं ॥ ९ ॥ बत्थेहि सयणासणवाहणेहिं तंबोलपाणासणखाइमेहिं । घणेण तत्र्त्रसणरंक्खणेणं कथं जहा से भरहाहिवेणं ॥ १० वज्जाउहस्स रामेणं जहा वच्छल्लयं कयं । ससत्तिअणुरुवं तु तहा काक्रवयं सया ॥। ११ ॥ [ इन आरभ्य भाववात्सल्यं आह ] साहम्मियाण कच्छल्लं एयं अन्नं जिणाहियं । धम्मट्ठाणेसु सीयंतं सव्वभावेण चोयए ।। १२ ।
१. 'व्याख्यातम्' इत्यर्थः । २ विन्नाणम्णुत्तमं प्रत्यन्तरे । ३ व्ययं कुर्वन्तीत्यर्थः ।
४ ० जाईसु समु० प्रत्यन्तरे । ५ तु जग्हा भ० प्रत्यन्तरे ।
[ અનુસ ંધાન ટાઇટલ પાના ત્રીજા ઉપર.
For Private And Personal Use Only