________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४९j શ્રી જેને સત્ય પ્રકાશ
[ १३ जे निच्चमप्पमत्ता, गंठिं बंधति गंठिसहिअस्स । सग्गापवग्गसुक्खं, तेहिं निबद्धं सगंठम्मि ।। ११॥ मणिऊण नमुक्कार, निच्चं विम्हरणवज्जिअं धना। पालंति गंठिसहिअं गठिं सह कम्मगंठीहिं ॥१२॥ मंसासी मज्जरओ, एकेण वि चेव गंठिसहिएणं। सो वि इह तंतुवाओ, मुसाहुवाया सुरो जाओ॥१३॥ इअ चिंतिम सुअन्भासं, अब्भासं सिवपुरस्स जइ महसि। अणसणसरिसं पुन, वयंति एअस्स समयन्नू ॥१४॥ अट्ठविहकम्मगंठी, भवसयबद्धा थिरीकया बहुसो। भिंदइ सो अचिरेणं, पच्चक्खइ जो इमं गंठिं ॥१५॥ माणिक मुत्ति अमरगय, वइरं च - - - करयले बद्धं । अवहरिऊण न सका, गंठीए फलं सुसुद्धाए ॥१६॥ जो पोरिसिं च पुरिसो, पच्चक्खइ सव्वकालमज्झत्यो। अरिहंत-चक्कवट्टी-बलदेवाणं च वासुदेवाणं । एएसि पि कुलेसुं, उप्पज्जइ सो सयं पुन्नो ॥१८॥ पुरिमड्ढं पच्चक्खइ, रूपसिणी महिलिआ व पूरिसो वा। सो अवरम्मि भवम्मि अ, देवत्तणमुत्तमं लहइ ॥१९॥ तत्तो वि चुओ संतो, उवज्जइ घाइकम्मकम्माई। मणुप्रभवम्मि अपामइ, रयणनिहिं बहुविहं पुरिसो ॥ २० ॥ एगट्ठाणम्मि ठिओ, बहुविहरयणाण सामिओ होइ । देवत्तणम्मि इंदो, मणुअभवे होइ महयारी ॥ २१ ॥ अपरमिअं सो पावइ, सारीरबलं मणुअलोगम्मि । एगासणगस्स फलं, जिणवरवीरेण निदिदं ॥ २२ ॥ तेएण अहिअतेऊ, न वि सक्को जोअणं व्च जोए । उत्तत्तकणयवन्नो, आयंबिल कारओ पुरिसो ॥२३॥ जो उववासं पुरिसो, अवसं कारेइ जिणवरमएणं । बप्पुत्तिबुद्धिधुणिअं, सो निहणइ पुराणये कम्मं ॥२४॥ अट्ठविहंपि अ गंठी, बारसमेएण तवविहाणेणं । छिज्जइ निखिलं जम्हा, तम्हा उवावासमिच्छंति ॥२५॥
॥इति प्रत्याख्यानकुलकम् ॥ આ પ્રત્યાખ્યાનકુલક વડેદરામના શાંતમૂર્તિ શ્રી વિજયજી મહારાજના સંવારની પ્રાચીન પ્રતિ ઉપરથી ઉતારીને અહો આપ્યું છે.
For Private And Personal Use Only