________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ ]
શ્રી જૈન સત્ય પ્રકાશ
जह विच्छायं परमं हवइ विठ्ठमि कन्नियामझे । तह विच्छाया किरिया हवइ हु सम्मत्तनासंमि ॥ ११ ॥ जह महआययणं पिय पीढवीणासे विणस्सए सव्वं । सम्मत्तपीढना से तह नासइ गुरुतवच्चरणं ॥ १२ ॥ जह वा सालपल्लो कीडक्खइओ हवेज्ज नीसारो । झी तह सम्मत्ते हवइ असारं तवच्चरणं ॥ १३ ॥ अंधारनच्चियं पिव मयदेहोवट्टणं जहा विहलं । इय सम्मत्तेण विणा सव्वं बज्झं अणुट्ठाणं ॥ १४ ॥ ता इत्थेव पयतो कायवो दुल्लहं पुणो एयं । दंसणरयणं रयणं व दुल्लहं मंदपुन्नाणं ॥ १५ ॥ जह य बहुविग्घपउरो महानिही पायडो वि लोगंमि । पुन्नोवयार रहिएहिं न उण पाविज्जए कहवि ॥ १६ ॥ महासामग्गीए माणुसखित्ताइसवण सद्धाए । पाविज्जइ कमवि इमं अणुत्तरं कम्मविवरेणं ॥ १७ ॥ ता तुमेहिं विपत्तं पुवज्जियनिययकम्मविवरेणं । संकाइदोसर हियं धरियवं अप्पमतेहिं ॥ १८ ॥ नवितं करेइ अग्गी नेय विसं नेय किण्हसप्पो वा । जं कुणइ महादोर्स तिव्वं जीवस्स मिच्छत्तं ॥ १९ ॥ हारवियं सम्मत्तं सामन्नं नासियं धुवं तेहिं । परचित्तरंजणट्टा आणाभंगो कओ जेहिं ॥ २० ॥ आणाए अवहंत जो उववूहिज्ज जिणवरिंदाणं । तित्थयरस्स सुयस्स य संघस्स य पच्चणीओ सो ॥ २१ ॥ किंवा देइ वराओ मणुओ सुटु विघणी विभत्तो वि । आणाइकमणं पुण तणुयं पि अतदुहउं ॥ २२ ॥ तहास (इ) सामथे आणाभट्ठमि नो खलु उवेहा । अणुकूल इयरेहिं अणुसट्टी होइ दायव्वा ॥ २३ ॥ सो धन्नो सो पुन्नोस माणणिज्जो य वंदणिज्जो य । रिगापवाहं मुत्तुं जो मन्नए आणं ॥ २४ ॥
આ સમ્યકત્વકુલક
>
"
પાટણુના ખેતરવસીના પાડાના તાડપત્રના (ડાભડા નં. ૬ પૃ૦ ૧૧૮ થી ૧૨૦) પ્રતિ ઉપરથી ઉતારીને અહીં આપ્યું છે.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ वर्ष १३
ભંડારની