SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४५-६ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir નેમિનાથ ફાગ पं० रत्नमण्डनगणिविरचित नारीनिरास अपरनाम नेमिनाथ फाग श्री सोमदेवसूरिगुरुभ्यो नमः ॥ सकलकमला केलीधामत्वदीयपदाम्बुज प्रणतिनिरतः श्रीनेमीश ! स्मृतश्रुतदैवतः । 'प्रथमरज सोल्लेखद्वेषप्रदान्त्य र सास्पदं रचयति यतिः फागं नारीनिरास इति श्रुतम् ॥ १ ॥ તિ પહુતી મધુ માધવી, સાધવી શમરસ પૂરિ જિમ મહુમહઈ મહીતત્ર, સીતલ સ્વજસ પૂર, न जितो मधुमाधवना विषयैः पञ्चभिरश्चितेन यः । स करोति दिशो यशोभरच्छल सर्पदुद्घनसारसौरभाः ॥ ३ ॥ તેહ તણ કીત્તુઅલી, જુઅલી चयउभसाह; પરિરિક ကို હિઅકાય, કાયરે वनिता. रचयामि चारु चिराय चारुतच्चरणाम्भोरुहचञ्चरीकताम् । कनकद्रवसान्द्रकान्तिषु प्रमदाङ्गेषु न ये रतिं गताः ॥ ५ ॥ વેણિ ગઈ નહીં આજ નું, આ! જમુનાંજલ પૂર; કાલિય નાગ નિરાગલ, રાગટ્ટુ ડસઈ અતિક્રૂર. મ કરિસ એકસ રાખડી, રાખડી પૈખણિ રંગ; એ નિરયા પથ દ્વીપક, દીપકન' જિ पतंग. कुसुमावलिफेनिलाबला कबरी कालतनुः कलिन्दिजा | अजिनजनमत्र मा र [ चय ] त्यनुरागः कलिकालियोरगः ॥ ८ ॥ भृङ्गश्यामलकुन्तलावलिनिभोज्जुंम्भाञ्जनम्राजिनं तेजःपुञ्जविराजिनं शशिमुखीमध्ये शिरः शेखरम् । धत्तेऽधः पथकल्पितप्रकटनं रक्षापुटीदीपकं मा भूतस्य विलोकनाय रसिको यत् त्वं पतङ्गायसे ॥ ९ ॥ સિદ્ન દેખી સિરિ મૂ ધરે, તું ધરે નયણુ નિમેષ; તરુણુ ભારે પડી અમ ૐ, લખ રે ઊની રેખ. [116 For Private And Personal Use Only ૧૦ भग १ भारी प्रतिमां प्रथममाबिभ्राणं तुलातुलितौरसौ मेनुं अशुद्ध भने बाजु पछे में श्री साई से 'जैन गूर्जर अध्य' आ. उना मं. १भां भाषेला भरતરણમાંથી સૂયું છે.
SR No.521629
Book TitleJain_Satyaprakash 1947 02 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1947
Total Pages52
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy