________________
Shri Mahavir Jain Aradhana Kendra
४५-६ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
નેમિનાથ ફાગ
पं० रत्नमण्डनगणिविरचित नारीनिरास अपरनाम नेमिनाथ फाग
श्री सोमदेवसूरिगुरुभ्यो नमः ॥
सकलकमला केलीधामत्वदीयपदाम्बुज
प्रणतिनिरतः श्रीनेमीश ! स्मृतश्रुतदैवतः । 'प्रथमरज सोल्लेखद्वेषप्रदान्त्य र सास्पदं
रचयति यतिः फागं नारीनिरास इति श्रुतम् ॥ १ ॥
તિ પહુતી મધુ માધવી, સાધવી શમરસ પૂરિ જિમ મહુમહઈ મહીતત્ર, સીતલ સ્વજસ પૂર, न जितो मधुमाधवना विषयैः पञ्चभिरश्चितेन यः ।
स करोति दिशो यशोभरच्छल सर्पदुद्घनसारसौरभाः ॥ ३ ॥ તેહ તણ કીત્તુઅલી, જુઅલી चयउभसाह; પરિરિક ကို હિઅકાય, કાયરે वनिता. रचयामि चारु चिराय चारुतच्चरणाम्भोरुहचञ्चरीकताम् । कनकद्रवसान्द्रकान्तिषु प्रमदाङ्गेषु न ये रतिं गताः ॥ ५ ॥ વેણિ ગઈ નહીં આજ નું, આ! જમુનાંજલ પૂર; કાલિય નાગ નિરાગલ, રાગટ્ટુ ડસઈ અતિક્રૂર. મ કરિસ એકસ રાખડી, રાખડી પૈખણિ રંગ; એ નિરયા પથ દ્વીપક, દીપકન' જિ पतंग. कुसुमावलिफेनिलाबला कबरी कालतनुः कलिन्दिजा | अजिनजनमत्र मा र [ चय ] त्यनुरागः कलिकालियोरगः ॥ ८ ॥ भृङ्गश्यामलकुन्तलावलिनिभोज्जुंम्भाञ्जनम्राजिनं
तेजःपुञ्जविराजिनं शशिमुखीमध्ये शिरः शेखरम् । धत्तेऽधः पथकल्पितप्रकटनं रक्षापुटीदीपकं
मा भूतस्य विलोकनाय रसिको यत् त्वं पतङ्गायसे ॥ ९ ॥ સિદ્ન દેખી સિરિ મૂ ધરે, તું ધરે નયણુ નિમેષ; તરુણુ ભારે પડી અમ ૐ, લખ રે ઊની રેખ.
[116
For Private And Personal Use Only
૧૦
भग
१ भारी प्रतिमां प्रथममाबिभ्राणं तुलातुलितौरसौ मेनुं अशुद्ध भने बाजु पछे में श्री साई से 'जैन गूर्जर अध्य' आ. उना मं. १भां भाषेला भरતરણમાંથી સૂયું છે.