SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (Rasीन पानानु अनुसंधान) आराधिता जिना देवा भावतो गुरवोऽपि यः । सावितो जैनधर्म व तेषां मृत्योर्भयं कथम् ? ॥२७॥ पंचापि विषयाल्यकाः कषाया यैर्विरागिभिः । क्षामिताः सकला जीवा भाविता भावनाः शुभाः। जिनागमाः समभ्यस्ताः विधिना गुरुसंनिधौ । तत्प्रधानप्रयोगा ये तेषां मृत्योर्भयं कथम् ।।२९। सत्पात्रेभ्यो दद नानां दानं सब्रह्मचारिणाम् ।तपस्यासाम्ययोगानां तेषां मृत्योर्भयं कथम् ॥३०॥ उद्दिश्यात्मानमाचारसाधनाऽध्यात्ममीरितम् । तत्र निश्चलचित्तानां तेषां मृत्योभयं कथम् ।।३१। धर्मकर्ता गुरुवैद्यः धर्मज्ञो धर्मदेशकः । सदौषधं मोक्षमार्गसाधना ज्ञानपूर्विका ३२॥ पथ्यं सद्भावना योगात् त्रयाणां च प्रणश्यति । भावामयों मिलन्तु मे त्रये एते भवे भवे ।३३। (युग्मम् ) श्रुताभ्यासो नतिर्देवे सत्कथाचार्यसंगतिः । दोषप्रकाशने मौनं प्रियावागात्मभावना ३४॥ वैराग्यं गुणदृष्टिश्च विंशतिस्थानसेवना । अंतरा उभवेष्वेते संपयन्तां भवे भवे ॥३५॥ अत्मवादादिभिस्तत्वैर्जयति जिनशासनम् । उत्कृष्टं सर्वधर्मेषु साधकाः संतु निर्मलाः ३६। निर्लेपाः पनवजाता अनंता अधुनाङ्गिनः । भवन्ति च भविष्यंति जैनधर्मस्य साधनात् ॥३७॥ जैनधर्मो रत्नतुल्यो धर्माश्चान्ये न तादृशाः । यथार्थकरणं जैने धर्मेऽन्यत्रैव भाषणम् ।३८ जैनधर्मरताः सर्वे भवन्तु सुखिनः सदा । मैत्रीप्रमोदकारुण्यसन्माध्यस्थ्यान्वितास्तथा ।३९। मंगलं तीर्थराजो में मारुदेवप्रभुस्तथा । शांतिनेमिपार्श्ववीराः देवाः कुर्वन्तु मंगलम् 1801 वर्षेऽत्र वैक्रमे श्रेठे निधिनंदनवेन्दुगे । फाल्गुने सितपञ्चम्यां ग्रामे बोटादनामनि ४१॥ नेमिसूरीशशिष्येण कृतेयं पनमूरिणा । लक्ष्मीप्रभस्य विज्ञप्त्या श्रीतत्वामृतभावना (युग्मम्)।४२॥ મુનિ શ્રી હર્ષવિજ્યજીવિરચિત ' શીલની સજઝાય | હઠ-પૂજ્ય મુનિ મહારાજ શ્રીરમણિકવિજયજી તે બલિએ ભાઈ તે બલિએ, જે વિષય કષાય નવિ છલિઓ છે. ( આંકણી ) સુમતિ રુપતિ સુદ્ધી પરિપાલિ, દોષ મિતાલિસ ટાલ રે; આપિ આપ સરૂપ નિહાલિ, અષ્ટ મહામઃ ગાલિ રે. તે બલિએ, ૧ શીયલ ધારિ કાયા અજુ આલિ, નારી અંગ ન ભાલિ રે; સદ્દગુરૂ આપિ શીખ સંભાલઈ, તે સડી પાપ પખાલઈ રે. તે બલિઓ. ૨ આપિ આપ છતા ગુણ ગાઈ, ગાલઈ દીન વિકૅપિ રે; ઉત્તમ કુલની રીત ન લેપઈ, પુરુષ રમણ તે ઓપિ ૨. તે ખલિઓ. ૩ ઊવટ જાતા જે મન વાલિઈ તપણે તપી કર્મ આલઈ રે; ન્યાય ભણિ જે મારશિ ચાલઈ, મુક્તિ જઈ તે માહાલઈ રે, તે બલિએ. ૪ જે નરનારી વિષય નિવારી, આપિ આપ સંભારી રે, શીલ પાલઈ તેહની બલિહારી, હર્ષવિજય હિતકારિ છે. તે બલિએ. ૫ For Private And Personal use only
SR No.521620
Book TitleJain_Satyaprakash 1946 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1946
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy