________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्वामृतभावना कर्ताः-पूज्य आचार्य महाराज श्रीविजयपद्मसूरिजी
(अनुष्टुब्वृत्तम् ) प्रणम्य स्तंभ गाधीशं नेमिसूरीश्वरं मुदा । कु. स्वान्योपकाराय श्री तत्त्वामृतभावनाम् उन्मीलित ऽऽमटिम श्रीजिनेन्द्रप्रसादतः । विभावतिमिरं नष्टं तदद्यानंदवासरःफलितो धर्मकल्पदः प्रसन्नाः परमेश्वराः । यतोऽयात्मगुणारामे विहरामि प्रमोदतः दर्शनज्ञानचारित्राराधनोत्साहदायकाः । सांनिध्याधायकास्तत्र ये वंदे तानहर्निशम् स्वभावात्परनिष्ठासदोगन्पश्यन्ति ये सदा । मध्यस्थभावना तेषु द्वेषलेशोऽपि नास्ति मे समीहे भद्रमेतेषां सदोषोच्चारकारिणाम् । मत्योपकृतिमातन्वे दोषशुद्धिं हितावहाम् ।६। स्वचिंता हितदा तथ्या पचिंता न शांतिदा । उभयोर्हन्ति भद्रं सा तत्सृतं परचिंतया । एकोऽहं नास्ति मे कश्चिन्नाप्यहं कस्यचिद्भवे । यन्मदीयं च मालिन्य तज्ज्ञेयं कर्मबंधनैः 11 रागद्वेषाविति प्रोक्ते कर्मबंधनकारणे । सरलत्वतोषतः शीघ्र नश्यते रागबंधनम् ।९/ क्षमानम्रत्वहेतुभ्यां द्वेषन शो भवेद्धवम् । रागद्वेषविहीनात्मा नमस्याहः फलप्रदः ॥१०॥ ज्ञानदर्शनचारित्रैर्युतोऽहं शाश्वतः सदा । द्रव्याथिकेन चानित्यः पर्यायास्थितिभावतः ।। देहे वर्णादयो धर्मा नैते वर्तन्त आत्मनि । तस्मान्नैक्य द्वयोरेवमुच्चरंति मनीषिणः१२॥ मया संयोगजन्याऽऽप्ता दुःखश्रेणिर्भवे भवे । तेन संयोगसंसर्ग व्युत्सृजामि त्रिधा मुदा ॥१३॥ संसारे ममताहेतुः संयोगः परिहारतः । तस्य सौख्यं भवेत्सत्यं प्रशमादिसमन्वितम् ।१४। कदाऽहं समतालीन: सर्वोपाधिविवर्जिनः । तीर्थकृद्धयानसंपन्नः भविष्यामि प्रमोदभाक् ॥१५॥ कोऽहं कि मे कथं वर्तेऽधुना मे कीदृशीस्थितिःकः कालः कीदृशं क्षेत्रमित्यालोचयति प्रधीः ॥१६॥ मेऽधुना मानसे कीदृग भाव आत्महितं कियत् । कृतं मयाऽवशिष्टं च किमेतदवधारयेत् ॥१७॥ अनंतशक्तिसंपन्नोऽप्ययमात्मा विमोहतः । भजते विविधं भावं संसाराखेटकेऽनिशम् ॥१८॥ जीव ! जानीहि खल्पस्मादधमान्मोहपाशतोऽ । नन्ताङ्गिनो नारकत्वं प्राप्तास्तत्त्यागनो सुखम् ।१९ महापुण्योदयेनाप्तो नृभवो देवदुर्लभः । गतक्षणार्पणे नैव कोऽपि शक्तो धनैरपि २०॥ आसन्नसिद्धिकास्तत्र लभन्ते धर्ममार्हतम् । यत्प्रभावेण सिचंति सिद्राः सेत्स्यन्ति भाविनः ॥२१॥ नेहे विधर्मसाम्राज्यं रंकत्वं धर्मसंयुतम् । वरं मन्ये यतो नाशः तस्य स्याद्रमसाधनात् ॥२२॥ जीव ! केशाः सिता जाता न जाता मतिशुक्लता । विषयेषु कयायेण्यासक्तिस्तन्मोह जंभितम् ॥२३॥ स्यक्त्वा तान्विषयादोन्ये सिंहशूराः समाश्रिताः । सत्संयम बाल्यकाले वंदे तत्पादपङ्कजन् ।२४॥ संजातस्य ध्रुवं मृत्युः चारित्रोत्कर्षशालिनाम् । प्रशस्यं मरणं प्रोक्तं सर्वगोत्कर्षभूषितम् ॥२५॥ पावनं शासनं जैनं पावनाशयशालिनः । समाराध्य समीहन्ते भावतस्तद्भवे भवे ॥२६॥
(अनुसंधान टाइट जीत पाने)
For Private And Personal Use Only