SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org म એક અપ્રસિદ્ધ જૈન મહાકાવ્ય । इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये सेनासज्जीकरणसामग्रीवर्णनो नाम पंचमः सर्गः ॥५॥ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये प्रथमसेनानिवेशवर्णनो नाम षष्ठः सर्गः ॥६॥ इति श्री पं. सोमकुशलगणिशिष्य पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये वनविहार क्रीडावर्णनो नाम सप्तमः सर्गः ॥७॥ - इति श्री सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये सैन्यप्रस्थान वर्गनो नाम अष्टमः सर्गः ॥८॥ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिो भरतबाहुबलिमहाकाव्ये देश-सीमाप्रापणो नाम नवमः सर्गः ॥९॥ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये सचैत्योघानाभिगमो नाम दशमः सर्गः ॥१०॥ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचते भरतबाहुबलिमहाकाव्ये चरोक्तिविन्यासवर्णनो नाम एकादशसर्गः ॥११॥ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये रणात्साहदीपनो नाम द्वादशः सर्गः ॥१२॥ ___ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये बाहुबलिसंग्रामभूम्यागमो नाम त्रयोदशः सर्गः ॥१३॥ इति श्री पं. सोमकुशलशिष्य-पुण्यकुशलविरचिते भरतबाहुबलिमहाकाव्ये सैन्यसमागमवर्णनो नाम चतुर्दशः सर्गः ॥१४॥ इति श्रीतपागच्छाधिराजश्रीविजयसेनसूरीश्वरराज्ये पं. श्री सोमकुशलशिष्य-पुण्यकुशलविरचिते बाहुबलिमहाकाव्ये युद्धवर्णनो नाम पंचदशः सर्गः ॥१५॥ __इति श्रीतपागच्छाधिराजश्रीविजयसेनसूरीश्वरराज्ये पं. सोमकुशलशिष्य-पुण्यकुशल. विरचिते भरतबाहुबलिमहा काव्ये गीर्वाणवचःस्वीकारकरणो नाम षोडशः सर्गः ॥१६॥ इति श्रीतपागच्छाधिराजश्रीविजयसेनसूरीश्वरराज्ये पं. श्री सोमकुशलशिष्य-पुण्यकुशलविरचिते बाहुबलिमहाकाव्ये भरतबाहुबलिद्वंद्वयुद्धवर्णनो नाम सप्तदशः सर्गः ॥१७॥ पुण्योदयाद्भवति सिद्धिरिहाप्यशेषा, पुण्योदयात्सकलबंधुसमागमश्च । पुण्योदयात्सुकुलजन्म विभूतिताभः पुण्योदयाल्लसति कीतिरनुत्तराभाः ॥८३॥ इति श्रीतपागच्छाधिराजश्रीविजयसेनसूरीश्वरराज्ये पंडितश्रीसोमकुशलशिष्य-पुण्यकुशल. विरचिते भरतबाहुबलिमहाकाव्ये भरतबाहुबलिकेवलज्ञानोत्पत्तिर्णनो अटादशः सर्गः ॥१८॥ समाप्तश्चायं ग्रंथः ॥ संवत् १६५९ वर्षे भादवा वदि १३ दिने चेली हां (1) लेखतं ॥ जैन प्रकाशन संस्थाओंका कर्तव्य है कि ऐसे अप्रसिद्ध ग्रंथोंको शीघ्र ही प्रकाशित करे। For Private And Personal Use Only
SR No.521615
Book TitleJain_Satyaprakash 1945 10
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1945
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy