SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८] એતિહાસિક અવશે [303 २६ सं० १४७७ वैशाश (ख) शु[.] ३ उपकेशवंश सा० समरासुत सा० धना भार्या धर्मादे पंत्र सोए चाछाविनयपालाभ्यां सा० कामा सुत सा० आसा थेयोथै श्रीशांतिनाथर्षि कारित प्र० श्रीतपा [0] श्रीसोमसुंदरसूरिभि ॥ २७ [संवत् १४८५ वै० शु० ३ प्रा० व्य० दीता भार्या......देपाकेन भा० हांसू कउतिगदेव्यादि युतेन श्रीविमलबिबं प्र० श्री २८ सं० २४८५ वर्षे बैं० शु० ३ बुधे श्रीश्रीक्षातीय श्रे० परबत भा० पूनादे पुत्र्या भरमी नाम्न्या श्रीवासुपूज्यबिंब का० प्रति० श्रीआगम्यक प्र० श्रीम निश (सिं) हंसूरिभिः ॥ २८ सं. १४९६ वर्षे वैशाष (ख) मुदि ११ बुधवारे काष्टासंगीय प (ख) रनहरगोत्रे सा० छीहल...... ३. (भा सेम में प२ि३२ ५२ छे. मध्यमा प्रतिभा नथी.) सं०.१५०३ वर्षे माघ स (सु) दि ५ ब (बु) धे आगमगच्छे श्रीमनिसिंह सूरिभिः श्रीसुपार्श्वनाथबिंबं कारापितं प्रतिष्ट (ष्ठि) तं । स (शु) भं भवत् (तु)॥ ३१ सं० १५१२ वर्षे वैशाष (ख) शु (सु) दि ५ शुक्र श्रीश्रीमालज्ञा० श्रे० जइता भार्या वाल्हो आत्मश्रेयसे श्रीविमलनाथबबं का० श्रीसुरीणामुपदेशेन प्रतिष्टितः ॥ १२ सं० १५२३ वर्षे वैशाष (ख) वदि १ सोमे श्रीहारीजगच्छे ओशवालज्ञातीय श्रे० जावडभार्या अरघू द्वि० भावलदे त देवदासेन मातृपितृश्रेयोर्थ श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्र० श्रीमहेश्वरसूरिभिः ॥ " सं० १५२८ वर्षे वैशाष (ख) वदि १० तिथौ उशवालक्षातीय सं. समधर भा० रत्नू पु० हांसा थावर भा० नाथी पु० वयजासहजाभ्यां सं० हांसा पुन्यार्थ श्रीचंद्रप्रभबिंब कारितं । प्र० श्रीसंडेरगच्छे श्रीसालिसरिभिः ॥ ३४ संवत् १५३६ व० वै० सु० ६ रवौ आसापल्लीवास्तव्य श्रीश्रीमालीशातीय थे. टाहा भार्या सोहो सुत षो (खी) मा भा० अरघू भ्रातृ थे [0] गहिगा भा० जीविणि खे (श्रे) यसे श्रीकुंथुनाथबिंबं का० प्र० सर्वसु० उ सं० १५४९ ब० माघ सु[0] ५ गुरो श्रीउसवालमहाजनो अदा भा० सांतू सुत गणपति धणपति गणपति गंगादे भा० करमादे सुत जागासहितेन पितष्य सिवा निमिसं श्रीकुंथ (थु) नावि० कारि० प्र० श्रीचैत्रगच्छे श्रीलक्ष्मीसागरसूरिपट्टे श्रीवीरचंद सु. चांद्रसमी० बूयसण. २९ ॥ संवत् १५६० वर्षे पैशाष सुदि ३ बुधे श्रीओसवालशातीय दो० नगराज भी नायकदे सु० दो० लष (ख) राजेन भा० कस्तूराई सु० हरदाश (स) पंजावरजांग प्रमुखकुटुंबयुतेन श्रीमुनिसुव्रतस्वामिबिंब कारितं प्रतिष्टितं श्रीजीरापल्लीय (ग०) श्रीदेवरत्नसूरिभि अहम्मदावाद. ( यातु) For Private And Personal Use Only
SR No.521599
Book TitleJain_Satyaprakash 1944 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1944
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy