SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ॥ वीराय नित्यं नमः॥ नसत्या भाई ६७ [ स ] श्रीहीरविजयसूरिकृतम् श्रीमहावीरजिन-स्तोत्रम् संग्राहक:-श्रीयुत अगरचंदजी भंवरलालजी नाहटा मत्या नमस्कृत्य गुरं गुरुं गुरुं, बुद्धया सतां सर्वदया दयादया। भास्वत्मभावं विभयाभयाभया, मुनित्सतारं मुदरं दरंदरम् ॥१॥ श्रीवीरमहंतमहोमहोमहो-दयं स्तुपे मक्तहितं हितं हि तम् । देवाधिदेवं सुमनोमनोमनो-हारानुभावं सकलं कलंकलम् ॥२॥ श्रीत्रैशलेयोवृजिनो जिनोजिनो-नंगाघरातो ममतामतामता। देयादलं वः परमारमारमा-पीयूषगिर्देवरती रतीरती ॥३॥ श्रीज्ञातपुत्रं विरतारतारता-सिद्धयश्रयध्वं समयामयामया। सदा समाधैर्वसुधासुधासुधा-करो पयं साधु परंपरंपरम् ॥४॥ श्रीवर्दमानो मुमतो मतोमतो, भवावटवाच्च कलं कलं कलम् । तीर्थेतसत्रासदयो दयोदयो-हितोपि कामं जलतालतालता ॥५॥ भदंत देवार्य भवामनाभवा-पतार कामे पिहिते हिते हिते । निःश्रेयसानंदकसे कृतकृते, ज्ञानारतांतोदममाममाममा ॥६॥ अकारिते गाःमुपया भयाधया-प्रस्तो विमुक्तो मितयातयातया । यातंतमाहात्म्यमया मयामया, सितिर्नेघेयां (१) मुरसारसारमा ॥६॥ इत्वं स्तुतो जिनवरोऽखिलभाववेदी, सिद्धार्थभूपकुलकाननकल्पवृक्षः। मरीसितुर्विजयदानगुरोनिनेय मूरीश-हीरविजयेन मुदा प्रसनः ॥८॥ ॥ इति श्री हीरविजयटिकतं वीरस्तोत्रम् ॥ [આ સ્તોત્ર જે રીતે ઉપર કાપ્યું છે તેમાં અસંગતિની દષ્ટિએ પદ નથી થઈ શકે. એને પદ બરાબર કરવામાં આવે તો તે કામની વિશેષ ખૂબી ખાલમાં આવી શકે. તેથી તે કોઈ વિદ્વાન મુનિજ એનો પાહેર લખી મોકલવાની કપા કરશે તે અમે આ સ્તોત્ર કરીથી પ્રગટ કરીશું. તંત્રી | - For Private And Personal Use Only
SR No.521594
Book TitleJain_Satyaprakash 1943 10
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1943
Total Pages40
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy