SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [33] २०१२] सत-तमयी "लीममा२ था" तत्राभवदरिपार्थिवकरटिघटाविघटनप्रकटवीर्यः । ण य काणणकयवासो हव्व हरिवाहणो राया ॥२॥ प्राणेशा तस्य बभूव मालती मालतीव सुरभिशीला । निस्सीमअभीमपरोवयारसारो सुओ भीमो ॥३॥ अतिशुद्धबुद्धिबुद्धिलमन्त्रिसुतः प्रेमवारिनिधिः । भीमकुमरस्स जाओ वरमित्तो बुद्धिमयरहरो ॥४॥ अन्येयुः सवयस्यः प्रशस्यविनयो नयोबलः स्वगृहात् । कुमरो पभायसमए संपत्तो रायपयमूले ॥५॥ अनमन्तृपपदकमलं तेन निजाङ्के क्षणं परिष्वज्य । संठविओ पच्छा पुण उवविदो उचियठाणमि ॥६॥ नरनाथचरणयुगलं सप्रणयं निजकमङ्कमारोप्य । संवाहइ गयवाहं नीलुप्पलकोमलकरहिं ॥७॥ भक्तिभरनिर्भरङ्गः शृणोति जनकस्य शासनं यावत् । उजाणपालगेणं ता विन्नत्तो निवो एवं ॥८॥ देव नृपदेववन्दितपदारविन्दोऽरविन्दमुनिराजः । भूरिविणेयसमेओ पत्तो कुसुमागरुज्जाणे ॥९॥ तच्छ्रत्वा भूभर्ता दत्त्वा दानं महन्मुदा तस्मै । वहुमंतिकुमारजुओ पत्तो गुरुचरणनमणत्थं ॥१०॥ विधिना वतिततिसहितं यतिपतिमभिवन्ध नृपतिरासीनः । दुंदुभि-उद्दामसरं गुरू वि एवं कहइ धम्मं ॥११॥ ( इसके आगे बारह संस्कृत पद्योंमें धर्मोपदेश है।) इति गुरुवचनं श्रुत्वा नरनाथः प्रमुदितः सुतादियुतः । गिण्हइ गिहत्थधम्मं सम्मं सम्मत्तसंजुत्तं ॥२४॥ शमिनां स्वामिनमानम्य मेदिनीशो जगाम निजधाम । भवियजणबोहणथं गुरू वि अन्नत्थ विहरेइ ॥२५॥ आसन्नासीनसखं निजभवनस्थं कुमारमन्येयुः । सूरिगुणे वन्तं नमिउं विन्नवइ इयवित्ती ॥२६॥ देव नररुण्डमालाकलितः कापालिको बलिष्ठाङ्गः। तुह दंसणमोहेइ तो कुमरेणं मुंच इय भणिए ॥२७॥ For Private And Personal Use Only
SR No.521593
Book TitleJain_Satyaprakash 1943 09
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1943
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy