________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकेशरियाजी-वन्दना
रचयिता-पू. मुनिमहाराज श्री भद्रकरविजयजी श्रीमंस्ते महिमा चमत्कृतिकरों नित्यं सतां प्राणिनां, केषाश्चिद्विषयो हि वाङ्मनसयोः सद्ध्यानिनां योगिनाम् । सत्यो विस्मयतामयो जनिभृतां चेतःसमाकर्षको, रिक्तं मां सुगुणैः करोतु सगुणं नाभेयतीर्थकर ॥१॥ या कान्तिस्तव नव्यभव्यघनवद देदीप्यमानाऽनिशम् . जीर्णत्वं नहि यत्र कर्षक भवि-स्वान्तं प्रसन्नं सदा । भक्तानां हृदये सदैव रमते दिव्या विवेकप्रदा, गम्या सा विदुषां सुखं दिशतु मे तीर्थेश्वरादीश्वरः ॥२॥ वंद्यो वज्रिगणैः सुरासुरवरैः स्तुत्यः प्रपूज्यश्च यः, तं संसारसमुद्रमग्नमनुजोद्धारै कनौकोपमम् । . . वंदे मोक्षसुखप्रदं सुमनसां चेतोऽभिलाषप्रदं, देवीसुस्वरगीयमानयशसं तीर्थेश्वरादीश्वरम् ॥३॥ मिथ्याकुतर्ककलुषीकृतमानसं मे, वाचा कुभाषितमयी न च सत्यपूता । कायः कुवृत्तिचतुरो न च शीलपूतः, नाभेय मां त्वदनुगं त्वमवेस्तथापि ॥४॥ तव विभो शुभगे शुभचक्षुषी, चिरतरं नयने मम पश्यती । अननुभूतचरं भवकानने, प्रपिबतः स्म सुधां विबुधाऽगमाम् ॥५॥ सुरगणा असुरा मुनिपुङ्गवाः, गृहिजना धनिनोऽपि च भिल्लकाः। ऋषभनाथममुं च भजन्ति ते, त्रिभुवने भवनेषु वनेषु च ॥६॥ कुटिलकल्मषभूमिधराशनि-विमतलुम्पकदुर्मतनाशनी । वृषभनाथ सदा प्रतिमा तव, मनसि मे रमतां जगतां धव ॥७॥ स्तवनतस्तव नाथ भवन्तु मे, प्रथमतोऽक्षयि निर्मलदर्शनम् । पदपदार्थनिरूपकचिन्मणिः, सुविमलं चरणं शिवदं ततः ॥८॥
For Private And Personal Use Only