________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८ ]
ગુાવલી અને સ્તુતિ
मविअण-भवदहदाह, वाहिविणासण अमिअघडु । सिरि गुयरयणसूरि, दूरि पणासिअ मोह-भड संपर दूसमकालि, सिरि सोमसुंदर जुगपवरो । अमयरसोवमवाणि, सयलजणह जो सुक्खकरो संघसुमुदसुचंद, साडुरयणसरिप्पवरो । लक्खण अक अणेग, साहिच्चागमगंथधरो जगविस्सुअ परभागु, विज्जासायर सूरिवरो । निम्मलनाणपहाणु, निरइआर गुरुचरणधरो सिरि णिसुंदररि, भूरि विबहु जण पत्तजउ । नाण- गम्भ-वेरग्गि, बालि कालि जोग हिअवउ सिरि जयचंद सुसूरि, दूरीकउ जणदुहनिवहो । सिद्धं तह उवएसि, पयडियभविअणमुखपहो भुवणसुंदरसूरि गुरुराय, नायसव्वगंथत्थभरो निअदंसणमित्तण, बहुजण परमप्पीइकरो
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
For Private And Personal Use Only
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
वायग पंडिअ साहु, महतर पवयणि साहुणि अ । नामग्रहणि जयकारि, चउविह सिरि संधिहिं थुणि अ ॥ २६ ॥ इअ गुरुगुणनामं, थुणइ पगामं जो नरु बहुभत्तिहिं भरिउ ।
जग जगडणकामं, दोसारामं दलइ सुसिरि मुत्ती वरिउ ॥ २७ ॥ - इतिश्री तपागच्छश्रीगुरुवावली समाप्ता ॥
૨ શ્રી સામસુંદરસૂરિ—સ્તુતિ
સિરિ સામસુંદરસૂરિ ગુરૂ, ગુરૂગુણુરયણુભાર । लाविडि लगति वीनव, निशुसासणु सिंगार ॥ ६ ॥ સિરિ દેવસુંદર પટ્ટધર, સાહુણિ સાહુ સગ્રાહ । ભવસાયર ખુડું ત Vel, इत्था मधु माई ॥ 3 ॥ આાગમિ જાણીય તત્ત્વ નવ, જીવાજીવ વિચાર । માલપણિ પામિથ્ય ચણુ, સખિમ સજ્વાચાર
॥ 3 ॥
[ ४९५ 1