________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્રી જૈન સત્ય પ્રકાશ
भासि पत्र ]
॥ श्री मंगलकुलकम् ॥
कर्ता - आचार्य महाराज श्रीविजयपद्मसूरिजी
( आर्यावृत्तम् )
वंदिय
वीर जिणिद,
मंगल हिय सिक्खाए, सुहट्टगं
Acharya Shri Kailassagarsuri Gyanmandir
बावत रिजिणथवणं, कुणंतु विहरते भगवंते,
ક્રમાંક ૫૭
[ वर्ष :
महोवयारीसणेमिरिपयं ।
कुणमि संतिदयं ॥१॥
For Private And Personal Use Only
भीमभषोय हिमझे, जीव ! तप समणुपत्तमुण्णइयं । मणुयतं संपत्ती, तत्थवि जिणरायपण्णत्तो ॥२॥ धम्मो तिउडीसुद्धी, सग्गपवग्ग पहाणसुक्खदओ । ता वज्जिऊण मोहं, भव्वा! धम्मे समुजमह || ३॥ मंगलियच उक्कमिणं, णिच्च समरंतु संतचिणं । अरिहंत सिद्धसाहू - धम्मो इय मंगलचउक्कं ॥४॥ भूयाइ कालभेएहिं । बंदंतु मोरंगण ॥५॥ सासयजिणयचउकं, आईसरपुंडरीयगणणाहं I सिरिवद्धमाणगोयम - जुयलं पणमंतु भावाओ ॥६॥ अप्पियसिक्खं सिहं, धारिजा हिथयगेहमज्झम्मि | चिच्चा पमायसंग, नियगुणरसो हविज सया ||७| परभावा दुक्खदया, विसया विसया ण मुक्खविग्धयरा | जीवियरूवं चवलं, जोवणदव्वाइ चवलाई ||८|| चवलं चेव सरीरं, सामितं कम्मनण्णसुहदुक्खं । अचल धम्मं णच्चा, जिणधम्माराहणा कज्जा ॥९॥ सिरिमंगलगमिण, गुरुवर सिरिणे मिनूरिसीसेणं । पउमेणायरिपण, सिरिसंघ सेय ॥१०॥
रइयं