SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ધાતુ પ્રતિમાના લેખો हादा भार्या सूहिवदे भातृ रूपा सहितेन भ्रातृ पित निमितं आत्म श्रेयोर्थ श्री पारिर्श्वनाथ ( ? पार्श्वनाथ) बिंब प्रतिष्ठितं श्री विमलमृरिपट्टे बुध (? द्धि) सागरमूरिभिः ॥ ॥४४॥ संवत १५६१ बर्षे चैत्र वदि ८ शुक्रे मूल संवे भ० ज्ञानभूषण सु. भ० विजयकीर्तिगुरूपदेशात् हुंकय महिणा भार्या अरवु तयोः सुत भोमा भार्या लाडीकि एत श्री धर्मनाथ तिर्थकर तीर्थकर) नित्यं प्रणमंति॥ (ઉપરના ૪૩-૪૪ નંબરના બન્ને લેખ મહાવીર સ્વામીના દેરાસરમાં રહેલી ધાતુ પ્રતિમા પરથી ઉતારવામાં આવ્યા છે.) ॥४५॥ संवत १६०० वर्षे ज्येष्ठ शुदि ३ शनौ श्रीमालज्ञातीय लघु शाखायां सा० सहिसकरण भा० भभनादे पुत्र साह सकल भार्या चंद शुश्राविकया स्वश्रेयसे अंचल गच्छे श्रीगुणनिधानसूरीणामुपदेशेन श्री धर्मनाथ बिंब कारितं प्र० श्री संघेन ॥ [ [य-ता. पाव.] ॥४६॥ संवत १७६४ व० ज्ये. शुदि ५......मोतीचंदकेन स्वद्रव्येण सुविधिनाथ विंव कारितं प्र. ज्ञानविमलमूरिभि ॥ ॥४७॥ संवत १८५५ वर्षे सा रतनजीयै श्री शान्तिनाथ बिंबं) भरापित देवमूरिगच्छे ॥ । ४८|| संवत १८९३ व० माघ सुदि १० सा० लखमसि ..श्रेयोथै श्री शांतिनाथयिंवं कारापितं छे ॥४९॥ संवत १९०२ माघ वदि ५ बाइ अचरजे वासुपूज्य विंबं कारापितं॥ ॥५०॥ संवत १९०३ माघ वदि पांचम अमदावाद वास्तव्यः उ० ज्ञा०व० अनूपचंद हरखचंद भारया (भार्या) दिवालीबाइ श्री सूपारसनाथ (सुपाश्वनाथ जिनबिंब कारापित खरतरगच्छे भ० जिनमहेन्द्रसूरिभिः प्र० । ॥५१॥ संवत १९०६ वर्षे ...सुपार्श्वनाथवि बं) कारितं गांधी महताबचंद कारितं श्रीजिनमहेन्द्रसूरिभिः प्रति०। - નિં. ૪૫થી ૫૧ સુધીની છ પ્રતિમાઓ મહાવીર સ્વામીના મંદિરમાં વિદ્યમાન છે.] ॥५२॥ १९२४ मा शु० १३ सुमतिजिनबिंवं का० उससे विद महता वालचंद्रत . विजयगच्छे श्री शान्तिसागरसूरिभिः श्रेयोर्थ ।। | (આ પ્રતિમા ચિંતામણિ પાર્શ્વનાથના મંદિરમાં છે, અને ઉકત લેખવાળી લગભગ ६ प्रतिभ मे। ते माहिरमा छे.) - આ રીતે આ બાવન ધાતુ પ્રતિમા લેખમાં તેરમા સૈકાથી શરૂ કરીને વસમા સૈકા સુધી એમ સાત સૈકા સુધીના ધતુપ્રતિમા લેબની વાનગી મળે છે. For Private And Personal Use Only
SR No.521553
Book TitleJain Satyaprakash 1939 12 SrNo 53
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy