________________
णमो त्यु णं भगवओ महावीरस्स सिरि रायनयरमज्झे, समीलिय सव्वसाहुसंमइयं । पतं मासियमेयं, भब्बाण मग्गयं विसयं ॥१॥
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૪
: भांड ४१ :
અંક ૫
વિક્રમ સંવત્ ૧૯૯૫: માગસર વદી ૯.
વીર સંવત્ ૨૪૫
ગુરૂવાર
:सन १८३८ ડીસેમ્બર ૧૫
॥ ३८ ॥
श्रीसूरीश्वरसप्ततिका (श्री आचार्यपदस्तोत्रापराभिधाना) कर्ता-आचार्य महाराज श्री विजयपद्मसूरिजी
( आर्यावृत्तम् ) (गतांकथी चाल) विकहावंदणदोस, प्पसंगविरप पबीरियायारे । आसायणाविजोगे, आयरिए सव्वया वंदे ययभावणंगनाणी, जिणसासणगयणभासभाणुणिहे। धम्मधुरंधरवसहे, पसोवयारप्पायहरे अंगपइण्णगछेया, णुओगणंदी सुमूलसुत्तहरे। जीरागदोसवित्ती, सययं वदामि सूरीसे तिगरणपंचायारे, सामायारीविसिट्ठसज्झाए । समिइप्पवित्तिमाए, वंदे सूरीसरे विहिणा पषयणजणणीराए, सुहदुहसेनापरूषणाणिउणे । धम्मज्झाणविभंगे, तिसच्चभासाउ बाहिंते यवहारतक्कविणे, बाइगुणालंकिए पओगण्णे । बउबिहबुद्धिनिहाणे, णवतत्तपयासगे वंदे विण्णायजोगदिट्ठी, पओगमइसंपयाइपवरगुणे। तइयंगुत्ताइस५, अहिलायरिए थुणामि सया तइयदिणे थिरहियया, आयरियपयप्पहाणपणिहाणं । छत्तीसगुणपमाणा, काउस्सम्गाइ कायव्वं
॥४०॥
॥ ४२ ॥
॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org