________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णमो त्थु ण भगवओ महावीरस्स सिरि रायनयरमज्झे, संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं, भव्वाणं मग्गयं विसयं ॥ १ ॥
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૩
:
मां 3२ :
८
विसवत् १९८४: ફાગણ સુદી ૧૪
वी२ सय २४६४
મંગળવાર
: સન ૧૯૩૮ માર્ચ ૧૫
॥ श्री सिद्धचक्र लघु स्तोत्रम् ॥ कर्ता-आचार्य महाराज श्रीमद् विजयपद्मसूरिजी
॥ आर्यावृत्तम् ॥ बंदिय सासणणाहं, वीरं करुणायरं च णेमिपयं ॥ सिहिसिद्धचक्कथुत्तं, रएमि पुण्णप्पमोएणं ॥ १ ॥ परमेट्ठिपणगमच्चं, दरिसणपमुहं तहा पयचउक्कं ॥ एयाइ नवपयाई, तत्तं सिरिसिद्धचक्कस्स ॥२॥ तित्थेसरपण्णत्तो, चउविहधम्मो परप्पसुक्खदओ ॥ तत्थ पहाणो भावो, चित्ताहीणो य सो णेओ ॥३॥ चित्तथिरत्तबलेणं, णिम्मलभावो अणग्धसिद्धियरो ॥ मणथेज्जहेउनिवहे, णवपयसंसाहणं परमं ॥ ४ ॥ सिरिसिरिवालु व्व जणा, पकुणंता सिद्धचक्कपरिपूयं ॥ अव्वाबाहं सोक्ख, लहंति अचिरेण समएणं ॥५॥ नवपयसाहणमूलं, सुहपरिणामो जिणेससंदिट्ठी ॥ तं लहइ निम्मलप्पा, भेयाभेओभयसरूवो ॥६॥ तत्थ रिहंतज्झाणे, तणुपयणीरूवभाववत्थाओ। झाए व्वा जत्तो, पासह अप्पा निमि नि ॥ ७ ॥ पढमपयप्पणिहाणं, आगमणोआगमेहिं कायव्यं ॥ उघओगनाणकलिओ, पढमो इयरो य तभिण्णो ॥ ८॥ अरिहंताणं णासिय-बज्झम्भंतररिऊण विण्णाणं ॥ णिच्च पहायसमए, णमो णमो इय कहेयव्वं ॥९॥
For Private And Personal Use Only