________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स1
સમીક્ષાભ્રમાવિષ્કારણ
[२४६]
वादनी गुंथणीमां तेटलो प्रकाश नथी पाडी शक्या के जेटलो प्रकाश श्वेताम्बरोना मौलिक आगमोमां छे. छतां पण एक वातमां तो तेने सहमत रहेQ ज पडे छे के ज्यां उत्सर्ग त्यां अपवाद होवो ज जोइए. बस, अमारी प्रथम वातनुं समर्थन आवी गयुं ।
बीजी बाबतमां जणाववानुं जे मांस बाह्य उपयोगमां पण आवी शके छे. बाह्य उपयोगमां न ज आवी शके एवं लेखकनुं जे जणावq ते तेनी अल्पदर्शिताने आभारी छ । मांसनी बाह्य उपयोगिता माटे शीलाङ्गाचार्य महाराजनां वचन
"एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिल्लूताद्युपशमार्थ सद्वैद्योपदेशतः स्वेदादिना ज्ञानाद्युपकारकत्वात् फलवद् दृष्टम् ।" - आ वचनो एम जणावे छे के लूता वगेरेना महान्याधिमां बाह्य स्वेदनक्रियामां मांस उपयोगमां आवे छे । कदाच एम कहेवामां आवे के आ तो
तमारा श्वेताम्बर आचार्यनां वचनो अमने दिगम्बरने कई रीते गळे उतरे 'तो जुओ जैनेतरना वैद्यकग्रन्थमांभावप्रकाश-स्वेदश्चतुर्विधः प्रोक्तः, तापोष्मस्वेदसंज्ञितः।
उपनाही द्रवस्नेहः, सर्वे वातातिहारिणः ॥१॥ अर्थ-बाफ या शेकथी पसीनो उत्पन्न करवानो जे विधि ते स्वेदविधि कहेवाय छे. आ स्वेद चार प्रकारे छे. तापस्वेद, उष्मस्वेद, उपनाहस्वेद अने द्रवस्नेह ।
उपनाहस्वेदमा मांसनो बाह्य उपयोगतथोपनाहस्वेदं च, कुर्याद्वातहरौषधैः । प्रदिह्य देहं वातात, क्षीरमांसरसान्वितैः । अम्लं पिष्टै: सलवणैः, सुरवोष्णैः स्नेहसंयुतैः ।
उतग्राम्यानूपमांसैर्जीवनीयगणेन च ॥ भावार्थ-आ श्लोको वातपीडितना शरीरे खरड 'लेप' करी स्वेदद्वारा व्याधि मटाडवानी प्रक्रिया जणावे छे. आ खरडमां मांसना रसो तथा गामवासी या जलाशयनिकटवर्ती अनेक जीवोना मांसो बतावे छ । आमणना व्याधिओने अंगे मांसनो बाह्य उपयोग
“ गुदनिःसरणे प्रोक्तं, चाङ्गेरीघृतमुत्तमम् । अतिप्रवृत्त्या महती, भवेद्यदि गुदव्यथा ॥१॥
स्विन्नमूषकमांसेन, तदा संस्वेदयेद ध्रुवम् ।” अर्थ-आमण नीकळी होय तो चांगेरी घीनो उपयोग करवो उत्तम छे. बहु दस्तथी गुदामां व्यथा थती होय तो बाफेला उंदरना मांसथी गुदा उपर शेक करवो।
" गुदभ्रंशे गुदं स्नेहैरभ्यज्यान्तः प्रवेशयेत् । प्रविष्टं स्वेदयेन्मन्द, मूषकस्यामिषेण हि ॥
For Private And Personal Use Only