________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्री सरस्वतीस्तोत्रम् ॥ कर्ताः-आचार्य महाराज श्रीमद् विजयपद्मसूरिजी
॥ आर्याच्छंदः ॥ श्रीस्तंभनपतिपार्श्व नत्वा गुरुवर्यनेमिसरिवरं । प्रणयामि भक्तिभावः सरस्वतीस्त्रोत्रमुन्नतिदं ॥१॥ सदतिशयान्वितरूपा जिनपतिवदनाब्जवासिनी रम्या। नयभंगमानभावा प्रभुवाणी साऽस्तु वो वरदा ॥२॥ तदधिष्ठायकभावं प्राप्ता श्रुतदेवता चतुष्पाणिः । श्रीगौतमपदभक्ता सरस्वती साऽस्तु वो वरदा ॥३॥ प्रवचनभक्ता भव्याः यां स्मृत्वा प्राप्नुवन्ति वरबुद्धिं । कमलासने निषण्णा सरस्वती साऽस्तु वो वरदा ॥४॥ विघ्नोत्सर्जननिपुणा-मज्ञानतमोऽपहां विशदवर्णा । सितवस्त्रमालिनीं तां प्रणौम्यहं भारती भव्यां ॥५॥ विशदाभरणविभूषां निर्मलदर्शनविशुद्धबोधवरां । सुरगीतरतेर्महिषीं नमाम्यहं शारदाजननीं ॥६॥ यस्या ध्यानं दिव्या-नन्दनिदानं विवेकिमनुजानां । संघोन्नतिकटिबद्धां भाषां ध्यायामि तां नित्यं ॥ ७॥ प्रस्थानस्मृतिकाले भावाचार्याः निवेश्य यां चित्ते । कुर्वन्ति संघभद्रं वाणों तां प्रणिदधेऽनुदिनं ॥ ८॥ श्रुतसागरपारेष्ट-प्रदान चिंतामणि महाशक्ति । दिव्यांमकांतिदीप्तां, मरालवाहनां नौमि ॥ ९ ॥ पुस्तकमालालंकृत-दक्षिणहस्तां प्रशस्तशशिवदनां । पंकजवीणालङ्कत-वामकरां भगवतीं नौमि ॥ १० ॥ वागीश्वरि प्रसन्ना, त्वं भव करुणां विधाय मयि विपुलां। येनाश्नुवे कवित्वं, निखिलागमतत्त्वविज्ञानं ॥ ११ ॥ ॐ ह्री क्ली वाग्वादिनि, वद वद मातः स्वरस्वति प्रौढे । तुभ्यं नमो जपन्त्वि-त्येतन्मन्त्रं सदा भव्याः ॥ १२ ॥ मंत्रानुभावसिद्धा, मलयगिरिहेमचंद्रदेवेन्द्रौ । श्रीवृद्धमल्लपूज्यौ, षष्ठो श्रीबप्पभट्टगुरुः ॥ १३ ॥ स्वत्करुणामृतसिक्ता, पते षट् सभ्यमान्यसवचनाः । जाताः शासनभासन-दक्षास्तस्वामहं स्तौमि ॥ १४ ॥ त्वत्पदसेवायोगो, हंसोऽपि विवेकमान्महीविदितः । येषां हृदि तव पादौ भाषे पुनरत्र किं तेषां ॥ १५ ॥ (अपूर्ण)
For Private And Personal Use Only