________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૯૯૨ સમીક્ષાશ્વમાવિષ્કરણ
૫૫ [वैयावृत्त्यं नित्यं कुरुत संयमगुणान् रीते आवृत्तिना अभावे श्रुतज्ञान एटले श्रुतज्ञाधरताम् । सर्व किल प्रतिपाति वैयावृत्यम नजनित शुभ कर्म पण विपाकोदयथी भोगवाया प्रतिपाति ॥ १ ॥]
सिवाय प्रदेशोदयथी भोगवाईने नाश पामे छ। पडिभग्गरस मयस्स व नासइ चरणं परन्तु वयावच्च जानत पुण्यकम विपाकोदयथी सुयं अगुणणाए । न हु वेयावच्चकयं सुहो- भोगवाया सिवाय नाश पामतुं नथी । दयं नासए कम्म ॥
वेयावच्चनी विशेष कर्तव्यता माटे देखो
दिगम्बरशास्त्र--मूलाचार :---- [ प्रतिभन्नस्य मृतस्य वा नश्यति चरणं श्रुतमगुणनया । नैव वैयावृत्यकृतं शुभोदयं आइरियादिसु पंचसु सबालवुड्डाउलेसु गच्छेसु । नश्यति कर्म ॥]
वेयावचं वुत्तं कादत्वं सव्वसत्तीए ॥ १९२ ॥
[आचार्यादिषु पञ्चसु सबालवृद्धाकुलेषु गच्छेषु । सातावेदनीय देवगति -- यश:कीर्ति - तीर्थकरनामार्गात्रादि चरणश्रुतशब्देन तत्प्रभा
वैयावृत्त्यमुक्तं कर्तव्यं सर्वशक्त्या ॥ १९२॥] वजनितं शुभं कर्म गृह्यते ।
भावार्थ आचार्य, उपाध्याय, स्थविर,
प्रवर्तक, गणधर ( गणावच्छेदक ), आ पांचनुं भावार्थ निश्चय करीने वृद्धादिकनुं वेया
तथा नवदीक्षित, वयोवृद्ध, ज्ञानवृद्ध अने वच्च छे ते सकल कल्याणरूप लताओने उत्पन्न
तपोवृद्ध सहित जे गच्छ तेनुं तमाम शक्ति करवामां कल्पवृक्षना कन्द समान छे, जेने
वडे करीने वेयावच करवा लायक छ । माटे कयु छे के हे भव्य आत्माओ संयमगुणने धारण करनार मुनिमहात्माओगें हमेशा वेयावच्च
वेयावच्चनी महत्ता माटे जुओ श्वेताम्बर करो। चोकस बीजं बधुं प्रतिपाती छे,
सिद्धान्त व्यवहार दशमो उद्देशोअर्थात् आव्युं थकुं चाल्युं पण जाय परंतु
आयरियवेयावच्चे करेमाणे समणे निग्गंथे वेयावच्च छे ते अप्रतिपाती गुण छे. कारण महानिजरे महापज्जवसाणे भवइ । [ आचार्यके चारित्रथी पतित थयेलाने अथवा तो
वैयावृत्यं कुर्वन् श्रमणो निर्गन्थो महानिर्जरो मृत्यु पामेलाने तेवा प्रकारना लिष्ट खराब महापर्यवसानो भवति ] निमित्तो मळे तो कदाच चारित्र चायुं वृत्ति- प्रतिसमयमनन्तानन्तकमेपरमाणुपण जाय--अर्थात् चारित्रथी उत्पन्न थयेल निर्जरणात् , महापर्थवसानसिद्धिगमनात्। शुभ कर्म जे साता वेदनी, देवगति, यशः भावार्थ- आचार्य भगवन्तनी वेयावच्च कीर्ति, तीर्थकरनामकर्म उच्च गोत्र वगेररूप करनार श्रमण निर्ग्रन्थ, क्षणे क्षणे अनन्तानन्त होय छे ते विपाकोदयथी भोगवाया सिवाय कर्माणुनी निर्जरा थती होवाथी, महानिर्जरीवाळा प्रदेशोदयथी भोगवाईने नाश पामे छे तेवा थाय छे, तथा जेनो छेडो नथी एवा मोक्षमां
For Private And Personal Use Only