SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org સમીક્ષાભ્રમાવિષ્કરણ ૧૯૯૨ सव्वेऽवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पवित्तिए वा | २४| - कल्पसूत्र, व्याख्यान ९ । वर्षावासं पर्युषितस्य नित्यभक्तिकस्य भिक्षोः कल्पते एको गोचरकालो गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा अन्यत्राचार्यवैयावृत्याद्वा (आचार्य - वैयावृत्याभ्यां वा) उपाध्यायवैयावृत्याद्वा (उपाध्यायवैयावृत्याभ्यां वा) तपस्विवैयावृत्या - द्वा (तपस्विवैयावृत्याभ्यां वा ) ग्लानवैयावृत्याद्वा (ग्लानवैयावृत्याभ्यां वा ) क्षुल्लकाद्वा क्षुल्लिकाया वा व्यंजनजातकाद्वा ॥ २० ॥ वर्षावासं पर्युपितस्य चतुर्थमक्तिकस्य भिक्षोरयमेतावान् विशेषः, यत् स प्रातर्निष्क्रम्य पूर्वमेव विकटकं भुक्त्वा पीत्वा पतग्रहं संलिख्य संमृज्य यदि संस्तरेत् कल्पते तदा तद्दिवशं तेनैव भक्तार्थेन पर्युषितुम्, अथ न संस्तरेदेवं तदा तस्य द्वितीयोऽपि गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ २१ ॥ वर्षावासं पर्युषितस्य षष्ठभक्तिकस्य भिक्षोः कल्पेते द्वौ गोचरकालौ गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ २२ ॥ वर्षांवासं पर्युपितस्याष्टमभक्तिकस्य भिक्षोः कल्पन्ते त्रयो गोचरकाला गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ २३ ॥ वर्षावासं पर्युषितस्य विकृष्टभक्तिकस्य भिक्षो: सर्वेऽपि गोचरकाला गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ २४ ॥ - सामान्य भावार्थ - चोमासुं रहेला एवा नित्य एकास करनार मुनिने एकवार गृहस्थने Acharya Shri Kailassagarsuri Gyanmandir ૪૦૫ घेर भात पाणी माटे जवुं आववुं कल्पे छे, परंतु आचार्य तथा तेमनी वेयावच्च करनार, उपाध्याय तथा तेमनी वेयावच्च करनार, तपस्वी तथा तेमनी वेयावच करनार, बिमार तथा तेनी वेयावच करनार अने जेने वाल नथी आव्या एवा नाना साधु साध्वी सिवायमां आ वात समजवी अर्थात् - ए - एक वखतथी निर्वाह न चाली शकतो होय तो आ दरेकने बे वार पण कल्पे छे ॥ २०॥ चोमासुं रहेला एवा एकान्तरे उपवास करनार मुनिनी बाबतमां आ आटली वात विशेष जाणवी के एकान्तरे उपवास करनार ते मुनि सवारमां गोचरी जईने फाक भात पाणी लावे अने तेने खाई पीने पात्राने चीकाश विनाना - साफ करे, व्यार बाद निर्वाह चाली शकतो होय तो ते खाधेला भोजनवडे करीने ज ते दिवसे चलावी ले, अने कदाच निर्वाह न चाली शके तो बीजी वार पण गृहस्थ घेर भात पाणी माटे जवुं आववुं तेने कल्पे छे ॥२१॥ चोमासुं रहेला एवा एकान्तरे छठ करनार मुनिने बे वार गृहस्थने घेर भात पाणी माटे जवुं आवबुं कल्पे छे ॥ २२ ॥ चोमासु रहेला एवा एकान्तरे अठम करनार मुनिने त्रण वार गृहस्थाना घेर भात पागी माटे जवुं आववुं कल्पे छे ॥ २३ ॥ चोमा रहेला एवा एकान्तरे विकृष्ट तप करनार, अर्थात् अठमथी वधारे तप करनार मुनिने जेटली वखत इच्छा थाय तेटली वखत गृहस्थना घेर गोचरी पाणी माटे जवुं आववुं कल्पे छे ॥ २४ ॥ (अपूर्ण) For Private And Personal Use Only
SR No.521512
Book TitleJain Satyaprakash 1936 06 SrNo 12
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1936
Total Pages48
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy