________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સમિક્ષાબ્રમાવિષ્કરણ
૧૦૯
पञ्चेन्द्रिय सुधीना जीवोने मन वचन फलक अने छेदपाटी एम पांच प्रकारर्नु अने कायाथी संघट्टो विगेरे न करवा पुस्तक वीतरागपरमात्माए बतावेलुं छे। न कराववा अने करनारनी अनुमादना बोजु दृष्यपश्चक बताववाभां आव्यु न करवी आनुं नाम जीवसंयम कहेवामां हतुं । दूष्पञ्चक एटले पांच जातनां वस्त्रो। आवे छे अर्थात् कोइपण जीवने कोइ आ दृष्यपञ्चकना बे मेदा छे. एक तो पण जातनी पीडा न थाय तेम वर्तवं. अप्रत्युपेक्ष्यदृष्यपञ्चक अने बोजु दुष्प्रत्यु
वोजो जे अजोवसंयम बताव्यो ते पेक्ष्यदृष्यपञ्चक अप्रत्युपेक्ष्य एटले जेनुं आ प्रमाणे छ
सर्वथा पडिलेहण न थइ शके ते वस्त्र अजीवहिं जेहि गहिएहि
अप्रत्युपेक्ष्य कहेवोमां आवे छे। आना असंजमो इह भणिओ। पांच मेदो नीचे प्रमाणे छे । जह पोत्थयदूसपणए
अप्पडिलेहिअदूसे तूली १ तणपणए चम्मवणए अ॥२॥
उवहाणगं२ च णायव्वं ! [ अजोवेषु येषु गृहीतेषु
गंडुवहाणा ३ लिंगिणी ४ असंयमो भणित इह ।
मसूरए चेव पोत्तमए ॥ ४ ॥ यथा पुस्तकदृष्यपश्चके
[ अप्रतिलेखितदूध्ये तूलो तृणपञ्चके चर्मपञ्चके च ॥२॥ ]
उपधानकं च ज्ञातव्यम् । भावार्थ-अजीव [जीवरहित-अचित्त] गण्डोपधानमालिङ्गनी एवी जे वस्तु ग्रहण करवाथी असंयम
मसूरकश्चैव पोतमयः ॥४॥ थतो होय अर्थात् चारित्रमा दोष लागतो भावार्थ-तळी, ओशीकुं, गालमसु. होय, ते वस्तुने न लेवा तेनुं नाम अजोव रोयं, आलिङ्गिनी अने मसूरक आ पांच संयम कहेवामां आवे छे, आवो अजीव प्रकारचें अप्रत्युपेक्ष्य वस्त्र होय छ । वस्तुओ नोचे प्रमाणे समजवी । पुस्तक दुष्प्रत्युपेक्ष एठले मुश्केलोथो जेनुं पञ्चक, दूप्पश्चक, तृवापञ्चक अने चर्म- पडिलेहण थइ शके ते दुष्प्रतिपेक्ष्य वस्त्र पञ्जक विगेरे ।
कहेवामां आवे छे । आ दुष्प्रत्युपेक्ष्य आमा प्रथम पुस्तकपश्चक बताववामां वस्त्रना पांव भेदो नीचे प्रमाणे जाणवा. आवेल छ । पुस्तकपञ्चक एटले पांच
पल्हवि १ कोयवि २ पावार ३ प्रकारनुं समजबुं । आ पांच प्रकारचें
नवयए ४ तह य दाढिगाली पय । पुस्तक नीचे प्रमाणे छे
दुप्पडिलेहियदूसे एयं बीयं गंडो १ कच्छवि २ मुट्ठी ३
भवेपणगं ॥५॥ संवुडफलए ४ तहो छिवाडी ५ य । [पल्हविः कोयविःप्रावारको नवतकं एयं पोत्थयणगं
तथा दृढगालिश्च । पण्णत्तं वीयराएहिं ॥ ३ ॥ ___ दुष्प्रतिलेखितदूष्ये एवं द्वितीयं भवेत् [गण्डी कच्छपी मुष्टिः
पञ्चकम् ॥ ५ ॥ संपुटफलकं तथा छेदपाटी च। भावार्थ-पल्हवी, कोयवी, प्रावारक, एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥३॥] नवतके अने दृढगाली आ प्रमाणे पांच भावार्थ-गंडी, कच्छपी, मुष्टि, संपुट- प्रकारना दुष्प्रतिलेख्य वस्रो बतावेलां छे।
For Private And Personal Use Only