SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 64. ते-में आदेश: काता- “त्वन्मदोरेकत्वे ते मे त्वा मा तु द्वितीयायाम्" – (2/3/3)। उदाहरणपुत्रस्ते, पुत्रो मे। . कच्चायन- “तेमेकवचने" – (2/2/29) । उदाहरण—इदं ते रटुं, अयं मे पुत्तो। 65. ते-में आदेशों का निषेध काता - “न पादादौ" - (2/3/4) 15.-चादियोगे च (2/3/5)। उदाहरणयुष्माकं कुलदेवता, अस्माकं पापनाशनः । . कच्चायन- "नाम्हि" – (2/2/30) । उदाहरण—सो मं बुवि। 66. त्वम्-अहम्' आदेश कातन्त्र- "त्वमहं सौ सविभक्त्योः ” –(2/3/10)। उदाहरण—त्वम्, अहम् । कच्चायन- "त्वमहं सिम्हि च-(2/2/21) । उदाहरण—त्वं, अहं । 67. तुभ्यम-मह्यम्' आदेश काता - “तुभ्यं मह्यं ङयि" -(2/3/12)। उदाहरण तुभ्यम्, मह्यम् । कच्चायन- “तुम्हं मय्हं च” –(2/2/23)। उदाहरण—तुय्हं, मय्हं । 68. 'तव-मम' आदेश कातन्त्र- "तव मम डसि" – (2/3/13)। उदाहरण-तव, मम। कच्चायन- “तव मम से" – (2/2/22)। उदाहरण—तव, मम। 69. 'आकम्' आदेश कातन्त्र- “सामाकम्” –(2/3/16) । उदाहरण-युष्माकम्, अस्माकम्। कन्वायन- "तुम्हाम्हेहि नमाकं” – (2/3/1)। द्र.- वा स्वप्पठमो (2/3/2)। उदाहरण—तुम्हाक, अम्हाकं। ____70. एकारादेश कातन्त्र- "एत्वमस्थानिनि" - (2/3/17) । उदाहरण—त्वयि, मयि । कच्चायन- "तुम्हाम्हानं तयि मयि, तया तयीनं तकारो त्वत्तं वा” –(2/2/20; 3/50) । उदाहरण—तयि, मयि। 71. त्वद्-मद् आदेश कातन्त्र- "एत्वमस्थानिनि" – (2/3/17) । उदाहरण—त्वया, मया। कान्वायन- “नाम्हि तया मया" - (2/2/26) । उदाहरण तया, मया। 72. तिस-चतस' आदि आदेश . - कातन्त्र- “त्रिचतुरो: स्त्रियां तिसृ चतसृ विभक्ती, जश्शसो: शि:" – (2/3/25; 210) । उदाहरण—तिम्रः, त्रीणि। चतस्रः, चत्वारि। 0056 प्राकृतविद्या अक्तूबर-दिसम्बर '2002
SR No.521369
Book TitlePrakrit Vidya 2002 10
Original Sutra AuthorN/A
AuthorRajaram Jain, Sudip Jain
PublisherKundkund Bharti Trust
Publication Year2002
Total Pages116
LanguageHindi
ClassificationMagazine, India_Prakrit Vidya, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy