SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 14. 'सप्रतिलेखनमुकुलितवत्सोत्संगितकरः सपर्यंकः । कुयदिकाग्रमनः स्वाध्यायं वन्दनां पुनरशक्त्या।।' -(चारित्रसार, 43). 15. 'अप्पडिलिहणं वसनसहितलिंगधारिणो हि वस्त्रखण्डादिकं शोधनीयं महत् । इतरस्य पिच्छादिमात्रम्।' --- (मूलाराधना) 16. 'प्रमत्तयोगतो यत् स्याददत्तादानमात्मनः । स्तेयं तत् सूत्रितं दानादानयोग्यार्थगोचरम् ।। तेन सामान्यतोऽदत्तमाददानस्य सन्मुनेः । सरिन्निर्झरणाद्यम्भ: शुष्कगोमयखण्डकम्।। भस्मादि वा स्वयं मुक्त पिच्छालाबुफलादिकम् । प्रासुकं न भवेत् स्तेयं प्रमत्तत्वस्य हानित: ।।' -(तत्त्वार्थश्लोकवार्तिक, 7/15) 17. प्रासुकस्यार्थः – 'सुक्कं पक्कं तत्तं अम्मिललवणेण मिस्सयं दव्वं । जं जंत्तेण हि छिण्णं तं सव्वं पासुगं भणिदं ।।' -(गृहस्थंधर्म, 11) 18. 'ठाणणिसिज्जागमणे जीवाणं हंति अप्पणो देहं । ____दसकत्त रिठाण गदं णिप्पिच्छे णत्थि णिव्वाणं ।।' -(भद्रबाहुक्रि०, 25) 19. 'अवधे: प्राक् प्रगृह्णन्ति मृदुपिच्छं यथागतम्। यत् स्वयं पतितं भूमौ प्रतिलेखनशुद्धये।।' -(भावसंग्रह, 276) 20. 'पुस्तककमण्डल्वादिग्रहणविसर्गयोः प्रयत्नपरिणामः । . आदाननिक्षेपणसमितिर्भवतीति निर्दिष्टा।।' (संस्कृत छाया नियमसार) 21. 'एकादशस्थाने उत्कृष्ट श्रावको द्विविधः । वस्त्रैकधर: प्रथम: कौपीनपरिग्रहो द्वितीयः ।। तपोव्रतनियमावश्यकलोचं करोति पिच्छं गृह्णाति । अनुप्रेक्षा धर्मध्यानं करपात्रे एकस्थाने ।।' -(आलोचना) 22. 'सप्तपादेषु नि:पिच्छ: कायोत्सर्गेण शुद्ध्यति। गव्यूतिगमने शुद्धिमुपवासं समश्नुते।।' – (चारित्रसार, 44) 23. 'उच्छीर्षस्य विधानेऽपि प्रतिलेखस्य हृच्छदे। मस्तकावरणाद् देयं कल्याणं वा न दुष्यति।।' -(प्रायश्चित्त, 75) 24. 'शश्वद् विशोधयेत् साधु: पक्षे-पक्षे कमण्डलुम्।। तदशोधयतो देयं सोपस्थानोपवासनम् ।।' -(प्रा० समुच्चय, 88) 25. 'पिच्छेण हु सम्मत्तं करगहिए चमरमोरडंबरए। समभावे जिणदिटुं रायाई दोसचत्तेण।।' – (7/7, गाथा 28) 26. 'चेल्ला चेल्ली पुत्थियहिं तूसइ मूढ णिभंतु । एयहिं लज्जइ णाणियउ बंधह हेउ मुणतु।। चट्टहिं पट्टहिं कुंडियहिं चेल्लाचेल्लियराहिं । मोह जिणेविणु मुणिवरहं उप्पहि पाडियतेहिं ।।' - (परमात्मप्रकाश, 88-89) प्राकृतविद्या- अक्तूबर-दिसम्बर '2001 1021
SR No.521367
Book TitlePrakrit Vidya 2001 10
Original Sutra AuthorN/A
AuthorRajaram Jain, Sudip Jain
PublisherKundkund Bharti Trust
Publication Year2001
Total Pages124
LanguageHindi
ClassificationMagazine, India_Prakrit Vidya, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy