________________
डॉ० देवेन्द्र कुमार शास्त्री प्रो० ( डॉ० ) प्रेमसुमन जैन
सम्पादक- मण्डल
पं० महावीर शास्त्री
श्री कुन्दकुन्द भारती ( प्राकृत भवन ) 18 - बी, स्पेशल इन्स्टीट्यूशनल एरिया, नई दिल्ली-110067 फोन (011)6564510
फैक्स (011) 6856286
प्रबन्ध सम्पादक
डॉ० वीरसागर जैन
002
पं०
(i) शेषं शौरसेनीवत् ।। 8 /4/302 ।।
Kundkund Bharti (Prakrit Bhawan) 18-B, Spl. Institutional Area New Delhi-110067 Phone (91-11)6564510 Fax (91-11) 6856286
“नामाख्यातोपसर्गेषु, निपातेषु च संस्कृता । प्राकृती शौरसेनी च, भाषा यत्र त्रयी स्मृता ।। ”
डॉ० उदयचन्द्र जैन जैन उपाध्ये,
एम०ए० (प्राकृत)
जयकुमार
अर्थ:—नाम, आख्यात, उपसर्ग और निपातों में संस्कृत, प्राकृत और शौरसेनी ये तीन भाषायें थी ।
अस्याः मागध्याः प्रकृतिः शौरसेनीति वेदितव्यम् ।
-(आचार्य रविषेण, 'पद्मपुराण', 24 / 11 )
(i) प्रकृतिः शौरसेनी ।। 10/2।।
अस्याः पैशाच्याः प्रकृतिः शौरसेनी । स्थितायां शौरसेन्यां पैशाची लक्षणं प्रवर्तयितव्यम् ।
(ii) प्रकृतिः शौरसेनी।। 11/2 ।।
मागध्यां यदुक्तं, ततोऽन्यच्छौरसेनीवद् द्रष्टव्यम्।
(वररुचिकृत 'प्राकृतप्रकाश' से)
(ii) शेषं शौरसेनीवत् ।। 8/4/323।।
पैशाच्यां यदुक्तं, ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति ।
(iii) शौरसेनीवत् ।। 8/4/446।।
अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ।
अपभ्रंश-भाषायां प्रायः शौरसेनी - भाषा - तुल्यं कार्यं जायते; शौरसेनी - भाषायाः ये नियमाः सन्ति, तेषां प्रवृत्तिरपभ्रंशभाषायामपि जायते ।
(हमचन्द्रकृत 'प्राकृतव्याकरण' से)
प्राकृतविद्या + जुलाई-सितम्बर 199