SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आलोडितं व्याकरणादिशास्त्रं द्विवेदवर्यैरिह संस्कृतज्ञैः । ग्रन्थस्तदीयश्च पुरस्कृतोऽभूत् कातन्त्रशाब्दीयविमर्शनामा।। 2 ।। शताधिका: शोधपरा निबन्धा दशाधिका यैः कृतयः प्रणीताः।। भोटीयवैयाकरणेतिवृत्तं प्राकाशि तेषामिह संस्थया च।। 3 ।। कातन्त्रसूत्राणि समीक्षमाणाः शास्त्रेषु धीराः परमप्रवीणाः । मेधाविनोऽध्यापनकर्मसक्ता विशुद्धवृत्ता गुणिनो द्विवेदाः ।। 4 ।। ये राजधान्यां सुधियो द्विवेदा: कातन्त्रसिन्धुप्रमुखं विशिष्टम्। सम्मानमेनं समवाप्य मान्याः संस्थानकीर्ति समवर्धयस्ते।। 5 ।। . जैनैर् उमास्वामिविशिष्टनाम्ना सम्माननार्थं सुधियो वृता ये। तानेव संस्थानकुलस्य मान्यान् सम्मानयामोऽद्य वयं द्विवेदान् ।। 6 ।। शुभेच्छवः निदेशककुलसचिवोपकुलसचिवा अध्यापकाश्छात्रा: कर्मचारिणश्च केन्द्रीय-उच्चतिब्बतीशिक्षासंस्थानम्, सारनाथ-वाराणसी दिनांक 26.4.99 ** अभिनन्दनगीतम् वयं श्रद्धासुमाञ्जलिभि: सतामभिनन्दनं कुर्मः । सदा ये पाठयन्त्यस्मान् सरसया भाषया शास्त्रम्। विराजन्ते सभामध्ये गुरूणां वन्दनं कुर्मः ।। 1 ।। वयं श्रद्धा... सदा शास्त्रानुसन्धाने रमन्ते ये सुधीमन्तः । वयं कातन्त्रसिन्धुनाम् अमीषां स्वागतं कुर्मः ।। 2 ।। वयं श्रद्धा... यदीयं शास्त्रवैदुष्यं प्रशस्तं साम्प्रतं लोके वयं शुद्धाशयैश्छात्रास्तदीयं स्वागतं कुर्मः ।। 3 ।। वयं श्रद्धा... उमास्वामीतिसम्मानाद् बुधा ये भूषिता वन्द्यैः । द्विवेदा: शाब्दिकास्तेषां शतं सद्वन्दनं कुर्मः।। 4।। वयं श्रद्धा.... इदंसंस्थानसत्कीर्तिः समन्ताद् वर्धिता धीरैः। वयं कल्याणमित्राणां तदर्थं वन्दनं कुर्मः ।। 5 ।। वयं श्रद्धा.... * दिगम्बर जैन महासमिति 'राष्ट्रीय पत्रकारिता पुरस्कारों' की घोषणा दिगम्बर जैन पत्रकार बंधुओं द्वारा समाज-निर्माण में दिए जा रहे योगदान के प्रति सम्मान व्यक्त करने के भाव से दिगम्बर जैन महासमिति द्वारा मार्च '99 में राष्ट्रीय स्तर पर पत्रकारिता पुरस्कारों हेतु प्रविष्टियाँ आमंत्रित की गई थीं। हमें यह घोषित करते हुए प्रसन्नता है कि निम्नांकित 5 वर्गों में कुल 37 प्रविष्टियाँ प्राप्त हुई जिनका मूल्यांकन त्रिसदस्यीय निर्णायक मण्डल द्वारा किया गया__ 1. प्रा० नरेन्द्र प्रकाश जैन, फिरोजाबाद; 2. (डॉ०) हुकमचन्द भारिल्ल, जयपुर; 3. 00 100 प्राकृतविद्या जुलाई-सितम्बर '99
SR No.521355
Book TitlePrakrit Vidya 1999 07
Original Sutra AuthorN/A
AuthorRajaram Jain, Sudip Jain
PublisherKundkund Bharti Trust
Publication Year1999
Total Pages116
LanguageHindi
ClassificationMagazine, India_Prakrit Vidya, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy