________________
डॉ० देवेन्द्र कुमार शास्त्री प्रो० ( डॉ० ) प्रेमसुमन जैन डॉ० उदयचन्द्र जैन
सम्पादक- मण्डल
पं० जयकुमार जैन उपाध्ये,
एम०ए० (प्राकृत) डॉ० वीरसागर जैन
प्रबन्ध सम्पादक
पं० महावीर शास्त्री
श्री कुन्दकुन्द भारती (प्राकृत भवन) 18-बी, स्पेशल इन्स्टीट्यूशनल एरिया, नई दिल्ली-110067 फोन (011)6564510 फैक्स (011) 6856286
Kundkund Bharti (Prakrit Bhawan) 18-B, Spl. Institutional Area New Delhi-110067 Phone (91-11)6564510 Fax (91-11) 6856286
“नामाख्यातोपसर्गेषु, निपातेषु च संस्कृता । प्राकृती शौरसेनी च, भाषा यत्र त्रयी स्मृता ।। "
- (आचार्य रविषेण, पद्मपुराण', 24 / 11 )
अर्थः–नाम, आख्यात, उपसर्ग और निपातों में संस्कृत, प्राकृत और शौरसेनी - ये तीन भाषायें थी ।
-
(i) प्रकृतिः शौरसेनी।। 10/2।।
अस्या: पैशाच्या: प्रकृति: शौरसेनी । स्थितायां शौरसेन्यां पैशाची-लक्षणं प्रवर्तयितव्यम् । (ii) प्रकृतिः शौरसेनी।। 11 /2।।
अस्याः मागध्या: प्रकृतिः शौरसेनीति वेदितव्यम्।
( वररुचिकृत 'प्राकृतप्रकाश' से)
(i) शेषं शौरसेनीवत् ।। 8/4/302।। मागध्यां यदुक्तं, ततोऽन्यच्छौरसेनीवद् द्रष्टव्यम्।
(ii) शेषं शौरसेनीवत् ।। 8/4/323।।
पैशाच्यां यदुक्तं, ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति ।
(iii) शौरसेनीवत् ।। 8/4/446।।
अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ।
अपभ्रंश-भाषायां प्रायः शौरसेनी - भाषा - तुल्यं कार्यं जायते; शौरसेनी-भाषायाः ये नियमाः सन्ति, तेषां प्रवृत्तिरपभ्रंशभाषायामपि जायते ।
(हिमचन्द्रकृत 'प्राकृतव्याकरण' से)