________________
बज्झ-भंतरतवसा, सुबंभतेएण तह य तेयंसी । पुहवीविक्वायजसो, परमोयंसी य तेणेसो ॥॥ अप्पसहावियसंजम-बलेण मंताइवेइणो वि परे । जेण विमूढा विहिया, मंतविउच्च स तओ तेण ॥१०॥ पगरिसवयणपहावा, सद्धाविहूसियभत्तवग्गाणं । सिझंति सुकज्जाइं, तेणायं वयणसिद्धिवरो ॥११॥ वागरण-नायगंथाइ-विद्दाणेण पहावियं जेण । सासणमिमं हि तेणं, कविव्व स पहावगो णेओ ॥१२॥ सिद्धायल-रेवयगिरि-वराइतित्थेसु संघजत्ताओ । पूयापहावणाहिं, विहाविया सूरिणा बहुसो ॥१३॥ सद्धसुहचिंतणपरो, मणुय-तिरिय-दुक्खदुरियहरणे य । कारुण्णपुण्णहियओ, करुणारसमुत्तिओ तेण ॥१४॥ सूरीसरचक्कीणं, एयारिसगुणसमिद्धिजुत्ताणं । कोडी वंदणसेणी, होज्जा कत्थूरसूरिस्स ॥१५॥ जम्मसयद्दीदिवहे, नवनयण-गयण-नयणमिए (२०२९) वरिसे । सिरिनेमिसूरिगुरुणो, गुणगणगानं हियं विहियं ॥१६॥ विनाणसूरिसीसेण, सिरिकत्थूरसूरिणा। रइया गुरुभत्तीए, चिरं जए इमा थुई ॥१७॥