________________
जो णिच्चं जिणसासणस्स पडिणीयाणं पडीयारगो सामायारिसुरक्खणं सुविहिओ सम्मं च जो कुब्बइ । पव्वाणं तह बारसाण न खयं बुद्धिं न जो मन्नए पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥५॥ कारुण्णामयसिंचणेण सयलं संघे परक्कं जणं संठावेइ सकीयवग्गनिवहे जो सच्छचित्तासयो । 'एसो मज्झ इमो परो' इइ मणे नो जस्स तं सम्मइं पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥६॥ पुण्णं जस्स समग्गसंघकुसले बाढं पउंजिज्जई नो ईहा नियकित्तिकायकरणे संवट्टए जम्मणे । सक्कज्जाण जसो गुरूण चरणे अप्पेड़ जो तं मुया पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥७॥ आसी आयरियो तवोगणवई नामेण नेमी गुरु पट्टे तस्सुदयाभिहाणसुगुरू गीयत्थसत्थग्गणी । पट्टे तस्स विराइयं गुरुगुणं संघस्स सन्नायगं पुज्जं नंदणसूरिरायसुगुरुं वंदे तिकालं तिहा ॥८॥