SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ मर्म गभीरम् आस्था कल्याणकीर्तिविजयः कश्चनैको जनः कबीरं स्वगुरुं मन्वानः, कदाचित् किञ्चन निकृष्टं पापं कृतवांस्ततश्च प्रबुद्धान्तःकरणः सन् पश्चात्तापेन दग्धः । परं चित्तशान्तिनष्टा तस्य । “एतादृशं पापमाचरितवानहं कथं शुद्धो भविष्यामि ?' - इति सततं चिन्ताग्रस्तमानसः स 'गुरुवर्यसकाशान्मार्गदर्शनं ग्रहीष्यामि' - इति विचार्य कबीरस्य गृहमागतः । तदानीं कबीरः केनचित् कार्येण बहिर्गत आसीत् । गृहे तत्पत्नी पुत्रश्चाऽऽस्ताम्। कबीरः कदा प्रत्यागमिष्यतीति निश्चितं नाऽऽसीत् । अस्य च चित्तशान्ति प्राप्तुमत्यधिकोत्कण्ठाऽऽसीत् । तेन चिन्तितं यत् - 'गुरुपत्न्या किल बहूनि वर्षाणि गुरोः सान्निध्ये उषितम् । अतः साऽपि मे प्रायश्चित्तं चित्तशान्तेश्चोपायं दर्शयिष्यतीति' । ततस्तेनैतदर्थं गुरुपत्न्येव पृष्टा । तयाऽपि सहजतया 'गङ्गास्नानं कृत्वा त्रिः भगवन्नाम गृह्णातु । तव चित्तशान्तिर्भविष्यति पापं च विनझ्यती'ति कथितम् । एतदाकर्ण्य जनोऽसौ प्रमुदितो जातः । सद्यः स गङ्गां प्रति धावितः । अथो मध्येमार्गमेव स्वकार्य समाप्य प्रत्यागच्छन् कबीरो धावन्तं तं दृष्टवान्, एतावत्यास्त्वरायाः कारणं पृष्टवांश्च । तेन निजपापं, पश्चात्तापं, गुरुपत्न्याश्च सकाशात् प्रायश्चित्तग्रहणमित्यादि सर्वमप्युक्तम् । तत् सर्वं श्रुत्वा कबीरो मौनमेवाऽस्थात् । ततो गृहं गत्वा स पत्नीं कथितवान् – 'मया सहेयन्ति वर्षाण्युषित्वाऽपि भवती भगवन्नाम्नो महिमानं नैव ज्ञातवतीत्ययं खेदकरो विषयः । भवत्या तस्य जनस्य चित्तशान्त्यर्थं को वोपायः प्रदर्शितः?' तयोक्तं - 'मया समीचीन एवोपायो दर्शितः किल ? को वा दोषस्तत्र ? किं भगवन्नाम्नि तादृशं सामर्थ्यं नास्ति खलु ?' । कबीरेण कथितम् – 'भोः ! एकवारमेव गृहीतं भगवन्नाम मनःशान्ति कर्तुं सर्वथाऽलं, तदा वारत्रयं किमर्थं ग्रहीतव्यम् । एवंकरणे हि भगवन्नाम्नो महिमाऽल्पीकृतो भवत्या । भवती चिरकालेनाऽपि मत्सान्निध्यादेतावदपि न शिक्षितवतीत्यस्य भृशं खेदो मम । भगवन्नाम्नि भवत्या दृढो विश्वासो नास्ति - इति दुःखं च' ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy