________________
प्रोञ्छन्तः श्रमसलिलं, कज्जललिप्तानना भटास्तेन । केऽपि निरासितयशसः, परतेजोमार्जनेन विद्रविताः ॥६७॥ प्रभुनाम्नः ख्यापयिता, धर्यो रिपुनाममार्जको हननात् । गूर्जरलोकोऽभग्नः, शरैरभाङ्क्षीद् गजं तस्य ॥६८॥ खण्डितशरप्रपञ्चः, सूदितसुभटो निषूदिताश्वश्च । संभग्नशिरस्त्राणो, भग्नः कुङ्कुणपतिर्बाणैः ॥६९॥ भग्नच्छत्रविभग्नविजयपताकः स कुङ्कणस्वामी । संछिन्नशिरःकमलो, विहितस्तव विक्षतैः सुभटैः ॥७०॥ नीत्यनुसारिन्नधुना, त्वमनुसृतो ह्यसि दिशाऽपि दक्षिणया । प्राप्तयशा अस्यधिगत-कुङ्कुणसप्ताङ्गसम्पत् त्वम् ॥७१॥ युक्तस्तिलङ्गलक्ष्म्या, श्रीनगरश्रियाऽपि चाऽस्ति संयुक्तः । काञ्चीश्रियाऽपि युक्तो, भुञ्जानो दक्षिणां हरितम् ॥७२॥ सिन्धुपतिस्तव भोजनवेलावानसि प्रदत्तभोजनकः । नाऽत्ति हि दिवसे भुङ्क्ते, रात्रौ पश्चिमदिशः स्वामी ॥७३॥ ताम्बूलं न श्रयते, भोजनकालेऽपि नास्ति यवनेशः । विषयांश्च नोपभुङ्क्ते, पृथ्वीपालक ! तवैव शङ्कातः ॥७४॥ मणिघटितकनकघटिताभरणान्युव्वेश्वरः सुभगवादान् । संघट्य लक्षसङ्ख्यान्, प्रहिणोत्यरिवृन्दविश्लिष्टः ॥७५॥ हर्षप्रसन्नमुखः स, भूमण्डनहद्यकाशिनगरीनृपः । तव मण्डयति द्वारं, ह्यमण्डितहस्तिसल्लसितम् ॥७६॥ लसितोऽखण्डितभक्त्या, त्वयि वीरवरे नृपो हि मगधेशः । सन्त्रुटितपूर्वगर्वोऽनुपमं तुभ्यं ददाति प्राभृतकम् ॥७७॥ अतुडितगमनमखण्डितलक्षणमस्खलितमदं महेभकुलम् । गौडोऽनपगतप्रीतिः, प्रेषितवान् तव कृते राजन् ! ॥७॥ विगलितकीर्ति विरहिततेजसमकरोच्च भग्नपृथिवीका । प्रचलन्ती तव सेना, भयद्रुतं कन्यकुब्जेशम् ॥७९॥ विचरणशीले शिविरे, घूर्णितचलकच्छपे महाराजः । दृष्टेऽपि दशार्णपतिः, प्राणानमुञ्चत् भयक्लान्तः ॥८०॥
११९