SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सख्यो ! मम चाऽस्माकं, चम्पककलिका मनोहराः सद्यः । उपचित्य समानीता, उपहारार्थं त्वया ग्राह्याः ॥४१॥ रे रे प्रिया वयस्याः !, अस्माकं त्विह सन्त्यथो सर्वासाम् । हस्तयोर्ननु धवशाखि-प्रसूनमाला प्रभासन्त्यः ॥४२॥ सख्यः ! स्थलपद्मिन्या, आनयनार्थं तदीयपूजायाम् । आदेष्टव्यं मयि चेदस्त्यभ्यधिकं भवत्प्रेम ॥४३॥ सख्योऽस्मासु विनैव, सङ्कोचं ननु सल्लकीतरूणाम् । नवकुसुमान्यानेतुं, कुरुत प्रसादं समादेशात् ॥४४॥ इति पद्मावतिदेव्याः, पूजनकर्मणि वदन्ति मालिन्यः । तिसृभिश्चतसृभिश्चाऽन्योन्यं सार्धं वयस्याभिः ॥४५॥ अत्र च शारदसमये, मैथुनभावेन पश्य विलसन्ति । द्वौ द्वौ शुकौ च हंसौ, द्वौ द्वौ च सारसौ भातः ॥४६॥ द्वौ द्वौ च पुनः कुररौ, पश्य द्वौ खञ्जनौ पुनर्दीप्रौ । त्रीणि पलाशदलानि, पश्य जीर्णानि नीलानि ॥४७॥ काऽपि च मुग्धा सख्यो-रिति दर्शयते नभस्तले ससुखा । चत्वार इमे हंसा, उड्डयन्ते परस्परा मोदम् ॥४८॥ द्वयोर्नयनयोः सुखदाः, पङ्कजमाला विलोकयाऽऽनन्दम् । तासु च वरटा भ्रमरी, रममाणाः पश्य पद्मालीः ॥४९॥ अस्खलितगन्धऋद्धि, पथिका दृष्ट्वा च सप्तदलवृक्षात् । गच्छन्ति मोहनिद्रां, मरणाली स्वप्रियां स्मृत्वा ॥५०॥ हा हा समाऽत्र नित्यं, गायन्ती गोपिकातरोरधोमार्गे । खे यान्तीनां पङ्क्त्या , सुराङ्गनानां गतिः स्खलति ॥५१॥ अलिमालाभिर्युक्तैः, परिमलगुरुभिर्गहनविपिनकुसुमैः । दृष्ट्वैव विमूर्च्छन्ति, पथिकवधूभिः सबाधाभिः ॥५२॥ सारसमालाया अथ, शुकमालायाश्च चटकमालायाः । अप्रतिहतगतिधेनो, रक्षामः शालिवनमेतत् ॥५३॥ कुङ्कमकलिकाया अथ, सुरभितकोमलनभस्वतोऽप्यस्य । प्रसरो गिरौ तरावपि, सर्वं सुरभीकरोतीह ॥५४॥ शरदि प्रफुल्ला मुनयस्ततस्तरोन खलु दूरगा भ्रमराः । वाति च मुनिवृक्षाणां, नवपरिमलमांसलो वायुः ॥५५॥ ६५
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy